2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्तमासस्य सायं यान्जिङ्ग् बियर् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनं प्रकटितम् । अन्तरिमप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे ८.०४६ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ५.५२% वृद्धिः बियर-विक्रयणं (न्यासी-सञ्चालनं सहितम्) २.३०४९ मिलियन-लीटरं भवति मूलकम्पनी 758 मिलियन युआन् आसीत्, 47.54% वर्षे वर्षे वृद्धिः, यत् गतवर्षस्य पूर्णवर्षस्य शुद्धलाभं 645 मिलियन युआन् अतिक्रान्तवान् अस्ति, यत् अपुनरावर्तनीयं लाभं हानिं च कटौतीं कृत्वा सूचीबद्धकम्पनीनां भागधारकाणां कृते कारणीभूतः शुद्धलाभः आसीत्; ७४१ मिलियन युआन्, वर्षे वर्षे ६९.१२% वृद्धिः ।
यस्मिन् काले उपभोक्तृक्षेत्रं सामान्यतया मन्दतायां वर्तते, तस्मिन् काले यान्जिङ्ग् बियरस्य अर्धवार्षिकप्रतिवेदनप्रदर्शनं, यत् मार्केट्-प्रवृत्तिं प्रतिकारं कृत्वा महतीं वृद्धिं कृतवान्, बीयर-उद्योगे दुर्लभं उज्ज्वलं स्थानं जातम्
एषा उपलब्धिः उत्पादनं, बाजारं, आपूर्तिशृङ्खलां च गभीरं कर्तुं "यान्जिंगस्य द्वितीयं उद्यमशीलतां पुनर्जीवनं च" इति पृष्ठभूमितः रणनीतिकमार्गदर्शनं, प्रबन्धनस्य गुणवत्तायाः दक्षतायाश्च सुधारः, व्यावसायिकप्रतिमानानाम् परिवर्तनं उन्नयनं च इत्यादिषु विविधपक्षेषु प्रयत्नानाम् कारणेन अस्ति , इत्यादिषु नव प्रमुखक्षेत्रेषु परिवर्तनेन न केवलं बृहत् एकल-उत्पादानाम् विक्रयस्य तीव्रवृद्धिः प्रवर्धिता, अपितु समग्रव्यापारस्य स्थिरप्रगतिः उच्चगुणवत्तायुक्तविकासः च प्रवर्धितः।
नव प्रमुखपरिवर्तनानां प्रचारं निरन्तरं कुर्वन्तु तथा च यान्जिंग् बीयरस्य उच्चवृद्धिप्रवृत्तिः निरन्तरं वर्तते
२०२२ तमे वर्षे नूतनप्रबन्धनदलस्य कार्यभारग्रहणानन्तरं यान्जिङ्ग् बीयर इत्यनेन "१४ तमे पञ्चवर्षीययोजना" स्थापिता, "यान्जिंग्-नगरस्य माध्यमिक-उद्यमीकरणं पुनर्जीवनं च" इति मध्यम-दीर्घकालीन-लक्ष्याणि प्रस्तावितानि अध्यक्षस्य गेङ्ग चाओ इत्यस्य नेतृत्वे यान्जिंगस्य प्रबन्धनेन संस्थागतसुधारात् आरभ्य उत्पादसंरचनासमायोजनपर्यन्तं, बाजारविकासविन्यासपर्यन्तं सर्वं त्वरितम् अस्ति, पदे पदे कार्यान्वितं च अस्ति