समाचारं

उड्डीयेतुं शक्नोति! टेस्ला इत्यस्य नूतनपीढीयाः रोड्स्टर् इत्यस्य वास्तविककारः प्रकाशितः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अद्यैव विदेशेषु सामाजिकमाध्यमेषु जनानां समूहः प्रकटितः।टेस्लानवीन पीढी रोडस्टरवास्तविककारस्य छायाचित्रं मस्कस्य पूर्ववार्तानुसारं आगामिवर्षे आधिकारिकतया उत्पादनं भविष्यति ।

मस्कः रोड्स्टर् इत्यस्य भविष्यस्य विषये विश्वसिति, एतत् "किमपि विशेषं भविष्यति" इति वदन् अपि च उक्तवान् "न तु वास्तवतः कारः अपि。”

मस्कः स्पेसएक्स् इत्यनेन सह सहकार्यं पुनः उक्तवान् यत् "केचन रॉकेटप्रौद्योगिकी अनुप्रयोगाः अपेक्षितुं शक्नुवन्ति"यदा पृष्टं यत् रोड्स्टर् उड्डयनकारः भविष्यति वा इति तदा मस्कः "कदाचित्" इति उत्तरं दत्त्वा अजोडत् ।

"अस्मिन् किञ्चित् प्रकारस्य रॉकेट्-प्रौद्योगिकी भविष्यति, अहं मन्ये यत् एतत् साइबर्ट्-ट्रक्-इत्यस्मात् शीतलतरं भवितुम् अर्हति इति एकमात्रः उपायः अस्ति यत् टेस्ला-स्पेस्एक्स्-योः प्रौद्योगिकीम् संयोजयित्वा किमपि निर्मातुं शक्यते यत् कारस्य अवधारणातः परं गच्छति... किमपि यत् अश्रुतम् अस्ति इत्यस्य।" "

तस्मिन् एव काले सः अपि प्रकाशितवान् यत्,नूतनं रोड्स्टर् तार-नियन्त्रितस्य योक्-सुगतिचक्रस्य उपयोगं करिष्यति, यत् विमानस्य अथवा आधुनिकस्य जेट्-लाइनरस्य नियन्त्रणस्य सदृशं भवति

अवगम्यते यत् टेस्ला-संस्थायाः द्वितीयपीढीयाः रोड्स्टर्-क्रीडाकारः २०१७ तमस्य वर्षस्य अन्ते एव विमोचितः आसीत्, मूलतः २०२० तमे वर्षे प्रक्षेपणं कर्तुं निश्चितः आसीत्, परन्तु २०२१ तमे वर्षे अपेक्षितरूपेण स्थगितम् अभवत्, मस्कः वैश्विक-आपूर्ति-शृङ्खला-अटङ्कानां बहानारूपेण उद्धृतवान् रोड्स्टर् इत्यस्य प्रक्षेपणं विलम्बं करोति।

द्वितीयपीढीयाः रोड्स्टर् स्पोर्ट्स् कारः सर्वचक्रचालनं स्वीकरोति, यस्य उपरि 10,000N·m यावत् टोर्क् भवति ।०-६० मील प्रतिघण्टा (०-९६ कि.मी./घण्टा) १ सेकेण्ड् इत्यस्मात् न्यूनेन समये, यस्य शीर्षवेगः ४००+कि.मी./घण्टापर्यन्तं भवति तथा च क्रूजिंग्-परिधिः १,०००कि.मी.