समाचारं

१६ हाङ्गकाङ्गविश्वविद्यालयस्य छात्राः किङ्ग्डाओनगरे समुद्रविज्ञानस्य अध्ययनं कुर्वन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव किङ्ग्डाओ-नगरे "हाङ्गकाङ्ग-युवा-शाण्डोङ्ग-किङ्ग्डाओ-समुद्रीविज्ञान-इण्टर्न्शिप्-कार्यक्रमः २०२४" इति कार्यक्रमः आयोजितः । हाङ्गकाङ्गस्य विभिन्नविश्वविद्यालयानाम् १६ प्रशिक्षुभिः लाओशान् प्रयोगशालायां, चीनस्य महासागरविश्वविद्यालये, पीतसागरमत्स्यपालनसंशोधनसंस्थायाः, किङ्ग्डाओसमुद्रीभूविज्ञानसंस्थायाः च त्रिसप्ताहात्मकं अध्ययनं प्रशिक्षणं च कृतम्
आयोजनस्य मेजबानी हाङ्गकाङ्ग-एसएआर-सर्वकारस्य नागरिककार्याणि युवाकार्याणि च ब्यूरो, शाण्डोङ्ग-प्रान्तीयसमितेः हाङ्गकाङ्ग-मकाओ-कार्यालयः तथा च लाओशान-प्रयोगशाला, हाङ्गकाङ्ग-महासागर-उद्यानेन आयोजिता, आर्थिक-सहकारेण च समर्थिता च अस्ति शङ्घाईनगरे हाङ्गकाङ्ग-एसएआर-सर्वकारस्य व्यापारकार्यालयः तथा च किङ्ग्डाओनगरपालिकदलसमितेः हाङ्गकाङ्ग-मकाओ-कार्यालयः ।
अयं कार्यक्रमः अस्मिन् वर्षे षट् "मुख्यभूमिविषयक-इण्टर्न्शिप्-कार्यक्रमः"-परियोजनानां नूतन-परिक्रमेषु अन्यतमः अस्ति, अपि च समुद्री-विषयक-युक्तः एकमात्रः इण्टर्न्शिप्-कार्यक्रमः अपि अस्ति समुद्रीयपर्यावरणं, जलीयजैविकआनुवंशिकसंसाधनं, समुद्रीयउत्पादसम्पदां च इत्यादिभिः समुद्रीयवैज्ञानिकसंसाधनैः सह निकटसम्पर्कद्वारा प्रशिक्षुभिः समुद्रस्य प्रबन्धनस्य, समुद्रस्य सुदृढीकरणस्य च भव्यं खाचित्रं गभीररूपेण अवगतम्, उच्चस्तरीयसंरक्षणस्य उच्चस्तरीयस्य च महत्त्वं च अवगतम् -समुद्रस्य गुणवत्ताविकासः , परिवारस्य देशस्य च भावनां सुदृढं कुर्वन् समुद्रस्य अन्वेषणार्थं रुचिं उत्साहं च अधिकं उत्तेजयति।
(लोकप्रिय समाचार संवाददाता Bai Xiao)
प्रतिवेदन/प्रतिक्रिया