भोजनं वितरितुं ५,००,००० तः अधिकमूल्यं शङ्घाई ए-ब्राण्ड् मोटरसाइकिलं चालयति? कारस्वामिना एव प्रतिक्रिया दत्ता!
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाईनगरस्य एकः प्रसवबालकः साधारणं मोटरसाइकिलं चालयति इव दृश्यते, परन्तु किं वस्तुतः "शंघाई ए" इति प्लेट्युक्तं मोटरसाइकिलम् अस्ति? बहवः नेटिजनाः ये “शंघाई ए” इति नम्बरप्लेट् मोटरसाइकिलाः न अवगच्छन्ति ते वदन्ति यत्, अस्मिन् लाइसेन्सप्लेट् इत्यस्य विषये किम् एतावत् जादुई अस्ति?
कथा आरभ्यते शङ्घाईनगरस्य सुश्रीबाई इत्यनेन सामाजिकमञ्चे स्थापितेन फोटोना।
अगस्तमासस्य १६ दिनाङ्के शङ्घाई-नगरस्य पुतुओ-मण्डलस्य जिनशाजियाङ्ग-मार्गस्य, डन्बा-मार्गस्य च सङ्गमे सुश्री बाई-महोदयेन एकं शीतलं पीत-ब्राण्ड्-युक्तं मोटरसाइकिलं दृष्टम् परन्तु यदा सा निकटतया अवलोकितवती तदा सा ज्ञातवती यत् वस्तुतः तत् एव प्रकारस्य रङ्गम् अस्ति the delivery boy सा विपरीततां अनुभवति स्म, अतः फोटोग्राफं गृहीत्वा रिकार्ड् कृत्वा सामाजिकमञ्चेषु साझां कुर्वन्तु।
तथापि चित्रे प्रसवबालकस्य वेषः अतीव निम्नस्तरीयः अस्ति। सुश्री बाई इत्यस्याः साझेदारी इत्यनेन शङ्घाई-नगरस्य ए-लाइसेन्स-मोटरसाइकिलानां विषये न ज्ञाताः नेटिजनाः शिरः खरदन्ति स्म किं द्रष्टव्यमिति न जानाति स्म” इति ।
तथापि विवेकशीलाः नेटिजनाः अद्यापि एकदृष्ट्या एव तत् परिचितवन्तः एषा पीतवर्णीयः मोटरसाइकिलप्लेटः सरलः नास्ति! ! "प्रारम्भमूल्यं ५,००,००० युआन् अस्ति, सर्वोच्चमूल्यं च ७,००,००० युआन् भवितुम् अर्हति।"
शाङ्घाई एकः पीतवर्णीयः मोटरसाइकिलस्य अनुज्ञापत्रम्
भवतः “मूल्यं” कियत् उच्चम् अस्ति ?
सुश्री बाई परिचयं दत्तवती यत् शङ्घाईनगरे मोटरसाइकिलानां कृते पीतपत्राणां निर्गमनं स्थगितम् अस्ति किन्तु सर्वाधिकं मूल्यं ७००,००० युआन् अधिकं भवति यद्यपि अद्यतनकाले तस्य मूल्यं ५,००,००० युआन् अधिकम् अस्ति।
शङ्घाई-नगरस्य प्रासंगिकविनियमानाम् अनुसारं "शंघाई ए" (पीतपत्र) मोटरसाइकिलस्य 50CC अथवा ततः अधिकं विस्थापनस्य अनुमतिः सम्पूर्णे नगरे भवति, यत्र मोटरसाइकिलस्य निषिद्धं मार्गं विहाय दुर्लभतायाः, विपण्यप्रचारस्य च कारणेन मूल्यानि उच्चानि एव तिष्ठन्ति ।
चित्राणि अन्तर्जालतः आगच्छन्ति
अगस्तमासस्य १८ दिनाङ्के एकः संवाददाता आविष्कृतवान् यत् मोटरसाइकिलव्यापारजालस्थले प्रकाशितस्य "शङ्घाई ए" (पीतपत्रस्य) अनुज्ञापत्रस्य सन्दर्भमूल्यं...५२८,००० युआन्。
कारस्वामिनः परिचयः प्रकाशितः
कथ्यते यत् अस्य Ele.me चित्रितस्य मोटरसाइकिलस्य स्वामी झू महोदयः प्रोग्रामरः अस्ति, यतः तस्मिन् समये कम्पनी स्वस्य कार्यालयस्य स्थानं परिवर्तयति स्म, अतः अवतरितुं गन्तुं च सार्वजनिकयानयानेन गन्तुं बहु सुविधाजनकं नासीत् work.
झूमहोदयः स्वीकृतवान् यत् सः अनुज्ञापत्रं क्रेतुं ५,००,००० युआन् अधिकं व्ययितवान् सः अपि अवदत् यत् एकस्य विशेषस्य मोटरसाइकिलस्य ट्रंकस्य मूल्यं कतिपयानि शतानि भवितुमर्हति, व्ययस्य प्रदर्शनं व्यावहारिकतां च विचार्य, टेकआउट् पेटी न केवलं उपयुक्ता अपितु सस्ता अपि अस्ति समानशैल्याः ट्रंकस्य क्रयणानन्तरं मजां वर्धयितुं सः अपि प्रायः १०,००० युआन् व्ययितवान् यत् सङ्गतशरीरवर्णपरिवर्तनशीलं चलच्चित्रं, हेल्मेट्, वस्त्रं, कीचेन् च क्रीतवान्
झूमहोदयः अवदत् यत् सः एकस्य प्रसवबालकस्य कार्यस्य अनुभवं कृतवान्, अतः तस्य अस्य कार्यस्य विषये किञ्चित् अवगमनं भवति यदा सः मित्रस्य गृहं भोजनार्थं गच्छति तदा सः यदा कदा प्रसवबालकः इति गण्यते, सामुदायिकसुरक्षारक्षकैः च स्थगितः भवति तस्य तादात्म्यं पृच्छन्तु। यथा शरीरस्य अङ्गानाम्, रूपस्य च विषये सः परिवर्तनं कृतवान्, ते सर्वे कानूनी मोटरसाइकिलसंशोधनपरियोजनाः सन्ति, ते च लोकसुरक्षाब्यूरोमध्ये पञ्जीकृताः सन्ति। अन्नवितरणमञ्चे उक्तं यत् मोटरसाइकिलमित्रैः एतादृशस्य अनुकरणव्यवहारस्य समानाः बहवः प्रकरणाः नास्ति ।
झूमहोदयः अपि स्वीकृतवान् यत् तस्य मूल अभिप्रायः यातायातस्य सह मिश्रणं कृत्वा निम्न-कुंजी "कार्यकर्ता" इति कार्यं कर्तुं आसीत् ।
(व्यापक丨《News Square" स्तम्भः, अपस्ट्रीम न्यूजः, नेटिजन टिप्पणी इत्यादयः)
स्रोतः:जानाति