2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य अपराह्णे
चीनीय बैडमिण्टनदलस्य प्रशिक्षकः चेन् किकिउ वेइबो इत्यत्र पोस्ट् कृतवान्
कथयलियू युचेन्, ओउ ज़ुआन्यी, तान् किआङ्ग् च सेवानिवृत्त्यर्थं आवेदनपत्रं प्रदत्तवन्तः ।
अन्तर्राष्ट्रीयप्रतियोगितायाः सेवानिवृत्तः।
अस्मिन् सप्ताहे च...जापान ओपन स्पर्धायां 1999 ।
लिआङ्ग वेइकेङ्ग्, वाङ्ग चाङ्ग् च अपि निवृत्तौ ।
ते तत्र भविष्यन्तिआगामिमासे चीन-ओपन-क्रीडा न्यायालये पुनः आगच्छति।
त्रयः नायकाः विदां कर्तुं अतिरिक्तं चेन् किकिउ अवदत्
पेरिस् ओलम्पिकक्रीडायां
अन्ततः पुरुषयुगलक्रीडायां लिआङ्ग वेइकेङ्ग्/वाङ्ग चाङ्ग् इत्यनेन रजतपदकं प्राप्तम् ।
शिखरं प्राप्तुं केवलं एकं पदं दूरम्।
एकः प्रशिक्षकः इति नाम्ना अहं किञ्चित् अनिच्छुकः अस्मि।
अहम् अपि अतीव दुःखितः अस्मि...
परन्तु स्वर्णपदकक्रीडायां लिआङ्ग वेइकेङ्ग्/वाङ्ग चाङ्ग् इत्यनेन यथाशक्ति प्रयत्नः कृतः ।
विजयाय प्रत्येकं साधनं प्रयतस्व,
ओलम्पिकक्रीडायाः उच्चतममञ्चे दर्शितम्बहिः
युवानां क्रीडकानां सद्भावना!
तदनन्तरम्
विषय:"लिउ युचेन्, ओउ ज़ुआन्यी, तान किआङ्ग् च राष्ट्रियदलं त्यक्तवन्तः" ।
उष्णसन्धानं मारयन्तु
नेटिजन टिप्पणी : १.
समाचार+
सः बिङ्गजियाओ इत्यनेन पूर्वं बैडमिण्टन् विश्वसङ्घस्य समक्षं सेवानिवृत्ति-आवेदनं प्रदत्तम् अस्ति
पेरिस् ओलम्पिकक्रीडायां
चीनदेशस्य बैडमिण्टनदलेन कुलम् २ स्वर्णपदकानि ३ रजतपदकानि च प्राप्तानि ।
अगस्त १३
बैडमिण्टन विश्वसङ्घस्य आधिकारिकवेइबो सन्देशानुसारं
चीनी बैडमिण्टनक्रीडकः हे बिङ्गजियाओ
आधिकारिकतया बैडमिण्टन विश्वसङ्घस्य कृते सेवानिवृत्ति-आवेदनं प्रदत्तम्,
अन्तर्राष्ट्रीयस्तरस्य स्पर्धासु भागं न गृह्णीयात्।
युवानां कृते त्यक्ताः स्मृतयः सर्वे क्षेत्रे परिश्रमस्य लेशाः सन्ति;
स्रोतः: चाओ न्यूज·कियान्जियांग इवनिंग न्यूज वेइबोतः संकलितं, नेटिजनटिप्पणी, कियान्जियाङ्ग इवनिंग न्यूजस्य पूर्वप्रतिवेदनानि इत्यादयः।