समाचारं

स्नानगृहं कियत् अपि विशालं भवतु, तौलिया-स्थापनं मा कुरुत! एतादृशेन विन्यासेन इदं स्वच्छं स्वच्छतायुक्तं च भवति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा लाओ वाङ्गः गृहे स्नानगृहस्य नवीनीकरणं कुर्वन् आसीत् तदा स्नानगृहस्य भित्तिस्थाने तौलियास्थापनं रोचते स्म तदा सः मन्यते स्म यत् स्नानगृहे तौलियास्थापनेन तौलियानां कृते स्थानं रक्षितुं शक्यते इति ।

परन्तु लाओ वाङ्गस्य पत्नी असुरक्षिता इति अनुभवति स्म किन्तु स्नानगृहं आर्द्रं वातावरणं भवति, शुष्कं कर्तुं च कठिनम् अस्ति।



तौलियास्थाने बहु जीवाणुः भवति यदि तौलियास्थापनं स्नानगृहे स्थाप्यते तर्हि तौलिके जीवाणुः वर्धते इति संभावना वर्तते।

एतेन वचनेन लाओ वाङ्गः चिन्तितः अभवत्, अतः तौ स्नानगृहे तौल्यस्थापनस्य विषये ध्यानं दातुं आरब्धवन्तौ ।

पश्चात् अहं ज्ञातवान् यत् बहवः जनाः स्नानगृहे तौलिकां स्थापयितुं न अनुशंसन्ति।



मिलित्वा ज्ञातव्यम् ।

1. स्नानगृहे तौलिया-स्थानकं किमर्थं न स्थापयति ?

स्नानगृहं एकं स्थानं यत्र जीवाणुः सहजतया प्रजननं कर्तुं शक्नोति वयं प्रतिदिनं स्नानं कृत्वा अथवा शौचालयस्य उपयोगं कृत्वा अनेके जलस्य दागाः सन्ति ये समये न स्वच्छाः भवन्ति।

यदि तौलियास्थापनं स्नानगृहे स्थापितं भवति तर्हि तौल्यस्थानके जीवाणुनां प्रजननं सुलभं भवति ।

अपि च आर्द्रवातावरणस्य प्रभावात् तौल्येषु जीवाणुनां प्रजननं सुलभं भवति, अतः अस्माकं स्वास्थ्यं प्रभावितं भवति ।

यदि तौलिकायाः ​​स्थापनं सूर्यस्य अधः स्थाप्यते तर्हि तस्मिन् विद्यमानं जीवाणुः सहजतया मारयिष्यति ।



परन्तु स्नानगृहे स्थाप्यते चेत् सूर्यप्रकाशः प्राप्तुं कठिनं भविष्यति अतः जीवाणुनाशः कठिनः भविष्यति ।

यदा च वयं स्नानगृहस्य उपयोगं कुर्मः तदा जलं अनिवार्यतया बहिः प्रवहति, एतत् जलं च प्रत्यक्षतया तौलिकां आर्द्रं करिष्यति।

अपि च आर्द्रता अधिका भवति, जीवाणुः सहजतया प्रजननं कर्तुं शक्नोति, अतः स्नानगृहे तौल्यस्थापनं न शस्यते ।

2. स्नानगृहस्य व्यवस्थापनस्य सम्यक् मार्गः कः ?

स्नानगृहस्य अलङ्कारकाले बहवः जनाः भित्तिस्थं तौलिकां अलङ्कर्तुं रोचन्ते, परन्तु केचन जनाः मन्त्रिमण्डलस्य अन्तः अन्यत्र वा अलङ्कारं कर्तुं अपि रोचन्ते



अतः सामान्यतया वयं स्वस्य आवश्यकतानां आधारेण अस्माकं गृहस्य अलङ्कारस्य च आधारेण विन्यासस्य निर्णयं कर्तुं शक्नुमः ।

1. हुक-प्रकारस्य अथवा सक्शन-कप-प्रकारस्य भण्डारणजेबस्य उपयोगं कुर्वन्तु

यदि अस्माकं स्नानगृहं तुल्यकालिकरूपेण लघु भवति तर्हि वयं तौल्यस्थापनार्थं हुक-प्रकारस्य वा चूषण-कप-प्रकारस्य वा भण्डारणजेबं चिन्वितुं शक्नुमः ।

अस्माकं तौलियानां संग्रहणस्य अतिरिक्तं एषा पद्धतिः अतीव सुलभा अस्ति, अत्यधिकं स्थानं न गृह्णाति ।

बहवः परिवाराः एतत् पद्धतिं चित्वा प्रत्यक्षतया स्नानगृहे द्वारस्य पृष्ठतः वा स्थापयन्ति, येन तेषां सूर्यप्रकाशः न प्राप्यते इति चिन्ता न भवति



2. स्नानकुण्डस्य पार्श्वे स्थापयन्तु

अधुना बहवः कुटुम्बाः स्नानकुण्डाः सन्ति, अतः वयं तान् स्नानकुण्डस्य पार्श्वे अपि स्थापयितुं शक्नुमः ।

एतेन स्नानस्य अनन्तरं प्रत्यक्षतया तस्य उपयोगः सुकरः भवति, सूर्यात् बहिः भवितुं चिन्ता न भवति



3. भित्तिमन्त्रिमण्डलद्वारपटलं निष्कास्य स्थापयन्तु।

अधुना बहवः परिवाराः स्थानं रक्षितुं भित्तिमन्त्रिमण्डलद्वारपटलं स्थापयितुं चयनं कुर्वन्ति यदि भवतः गृहे एतादृशं मन्त्रिमण्डलं संयोगेन अस्ति तर्हि द्वारपटलानि हृत्वा स्थापयितुं शक्नुवन्ति।

यद्यपि तौलिया-स्थानकं प्रत्यक्षतया मन्त्रिमण्डले स्थापयितुं न प्रतीयते तथापि तस्य प्रभावः वस्तुतः उत्तमः भवति, शुष्कताम्, सुरक्षां च सुनिश्चितं कर्तुं शक्नोति, जीवाणुप्रवणं च न भवति ।

स्नानगृहे उच्चतापमानस्य, उच्चार्द्रतायाः च कारणात् अनेकेषां जीवाणुनां प्रजननं सुलभं भवति एतेषां जीवाणुनां अस्माकं स्वास्थ्ये अतीव दुष्टः प्रभावः भवति ।



विशेषतः वयं प्रतिदिनं तौलियानां उपयोगं कुर्मः यदि वयं तान् स्वच्छं कर्तुं सूर्यस्य संपर्कं कर्तुं च ध्यानं न दद्मः तर्हि तत् सहजतया त्वचासंक्रमणं रोगं च जनयितुं शक्नोति।

अतः स्नानगृहे केषुचित् साजसज्जासु ध्यानं दातव्यं विशेषतः येषु मलं दुष्टजनं व्यवहारं च गोपयितुं शक्यते, समये शोधनं सूर्यस्नानं च अवश्यं कर्तव्यम्



तत्सह व्यक्तिगतस्वच्छतायां अपि ध्यानं दातव्यं, व्यक्तिगतवस्तूनि च कदापि स्वच्छानि कीटाणुनाशकानि च भवेयुः येन जीवाणुवृद्धिः शरीरस्य हानिः च न भवति