समाचारं

जापानी-भण्डार-उन्मत्तस्य गृहं स्वच्छं, उष्णं, नेत्रयोः आकर्षकं च अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु जनानां जीवने परित्यागजीवनशैली प्रसृता अस्ति । तत्सह क्रमेण जनानां गृहसज्जायाः मुख्यधारा अभवत् । तथाकथितत्यागवियोगस्य अर्थः अस्ति यत् अस्माभिः परिष्कृतात् सामग्रीपर्यन्तं सत्यं त्यागः, परित्यागः, वियोगः च प्राप्तव्यः । एते शब्दाः सरलाः इव भासन्ते, परन्तु व्यवहारे तेषु बहु जनशक्तिः आवश्यकी भवति । अयं जापानी भण्डारणगीकः गृहभण्डारणात् सर्वथा न बिभेति। सा दिने एकवारं व्यवस्थितं कृत्वा क्षेपणीयानि वस्तूनि निर्णायकरूपेण क्षिप्तुं आग्रहं करोति, केवलं स्वच्छं स्फूर्तिदायकं च गृहवातावरणं निर्वाहयितुम्। सम्पादकस्य पदानि अनुसृत्य तस्य उत्कृष्टानि विशेषतानि अवलोकयन्तु एतत् निश्चितरूपेण भवद्भ्यः भिन्नं गृहानुभवं आनयिष्यति।

  
विशालं चित्रं पश्यन्तु

प्रवेशविवरणम्

  
विशालं चित्रं पश्यन्तु

गृहस्य अलङ्कारः

प्रवेशद्वारस्य परिकल्पना जापानीगृहेषु अतीव सामान्या अस्ति, तस्याः गृहं च अवश्यमेव अपवादः नास्ति । प्रवेशस्थानं बहु विशालं भवितुम् आवश्यकं नास्ति, परन्तु मम पत्नी बहुकार्यात्मकं प्रवेशवातावरणं निर्मातुं स्वस्य उत्तमकौशलस्य उपयोगं कर्तुं शक्नोति। प्रवेशद्वारे स्वामिनः बहिः गमनात् पूर्वं जूता परिवर्तनं कर्तुं सुलभं कर्तुं निवृत्ता कुर्सी स्थापिता भवति । न केवलं भण्डारणं सुलभम्, अपितु अतीव व्यावहारिकम् अपि अस्ति ।

  
विशालं चित्रं पश्यन्तु

गृहस्य अलङ्कारः

तस्याः गृहस्य द्वितीयतलस्य डिजाइनेन सम्पूर्णं कक्षं अधिकं विशालं, उज्ज्वलं च भवति । समग्रं गृहं मूलकाष्ठैः अलङ्कृतं भवति, यत् ताजां प्राकृतिकं च, सरलं तथापि फैशनयुक्तं, जनान् अव्याख्यातरूपेण तस्य प्रेम्णि पतति च सरलं ठोसवर्णस्य सोफाविन्यासः अतीव बनावटयुक्तः अस्ति तथा च नायिकायाः ​​गृहरुचिं पूर्णतया प्रतिबिम्बयति। श्वेतगोजपर्दानां व्यवस्था अस्य ईथररूपं ददाति । मृदुवायुः प्रवहति, तया सह गोजपर्दाः प्लवन्ति, येन दृश्यं अविश्वसनीयरूपेण सुन्दरं भवति ।

  
विशालं चित्रं पश्यन्तु

गृहविवरणम्

  
विशालं चित्रं पश्यन्तु

वासगृहस्य विन्यासः

मम भार्यायाः प्रतिदिनं स्वगृहे स्थापितानां वस्तूनाम् मूल्याङ्कनं, शोधनं च कर्तव्यं भवति एषा आदतिः तस्याः जीवने गभीररूपेण निहितः अस्ति । अतः समग्रं गृहं स्वच्छं व्यवस्थितं च दृश्यते, केशाः अपि न दृश्यन्ते, यत् वस्तुतः प्रशंसनीयम् अस्ति । टीवी-भित्ति-लम्बनस्य डिजाइनः अतीव सृजनात्मकः अस्ति । न केवलं भित्तिस्थं अन्तरं पूरयति, अपितु टीवी-मन्त्रिमण्डलस्य आवश्यकता अपि निवारयति ।

  
विशालं चित्रं पश्यन्तु

गृहस्य अलङ्कारः

  
विशालं चित्रं पश्यन्तु

गृहविवरणम्

जापानदेशे मुक्तपाकशालायाः डिजाइनाः सामान्याः सन्ति, आश्चर्यं च न कुर्वन्ति ।

  
विशालं चित्रं पश्यन्तु

पाकशालायाः विवरणम्

  
विशालं चित्रं पश्यन्तु

गृहे भण्डारणम्

यदा अहं पाकशालायां प्रविष्टवान् तदा अहं यथार्थतया आश्चर्यचकितः अभवम्। पाकशाला एकं स्थानं यस्य उपयोगं नायिका दिनभरि बहुधा करोति । अतः स्वच्छं व्यवस्थितं च पाकशालायाः वातावरणं निर्वाहयित्वा नायिकायाः ​​पाककलायां उत्साहः अधिकतया उत्तेजितुं शक्यते ।

  
विशालं चित्रं पश्यन्तु

पाकशालाविन्यासः

  
विशालं चित्रं पश्यन्तु

पाकशाला भण्डारणम्

प्रथमदृष्ट्या पाकशाला स्वच्छा ताजा च दृश्यते । मम पत्नी केवलं सामान्यतया प्रयुक्तानि वस्तूनि एव धारयति, असामान्यवस्तूनि च समये एव निष्कासयति यत् अनावश्यकं स्थानं न गृह्णाति ।

  
विशालं चित्रं पश्यन्तु

गृहविवरणम्

मूलकाष्ठगृहसज्जा जनान् शान्तं अनुभवति।

  
विशालं चित्रं पश्यन्तु

गृहस्य अलङ्कारः

  
विशालं चित्रं पश्यन्तु

गृहे भण्डारणम्

  
विशालं चित्रं पश्यन्तु

गृहे भण्डारणम्

एषः क्षेत्रः भवतः बालकानां मनोरञ्जनस्थानं वा भवतः भार्यायाः कृते क्रीडास्थानं वा भवितुम् अर्हति । स्वच्छं आरामदायकं च स्थानं स्थापयितुं सर्वाणि वस्तूनि भित्तिविरुद्धं स्थापितानि सन्ति ।

  
विशालं चित्रं पश्यन्तु

गृहविवरणम्

  
विशालं चित्रं पश्यन्तु

गृहविवरणम्

गृहस्य प्रत्येकं क्षेत्रं मम भार्यायाः अतीव सावधानीपूर्वकं प्रबन्धितं, संरक्षितं च भवति । एषा भावना शिक्षितुं योग्या अस्ति।

  
विशालं चित्रं पश्यन्तु

जलनिर्गमः

  
विशालं चित्रं पश्यन्तु

गृहे भण्डारणम्

  
विशालं चित्रं पश्यन्तु

गृहे भण्डारणम्

कलशस्य डिजाइनः अपि अतीव सृजनात्मकः अस्ति । लघुभण्डारणक्षेत्रद्वयस्य विन्यासः अपि अधिकं लोकप्रियः अस्ति ।

यदि कश्चित् स्वगृहं नियन्त्रयितुं अपि न शक्नोति तर्हि कथं स्वजीवनं नियन्त्रयितुं शक्नोति । गृहं व्यक्तिस्य मुखस्य प्रतीकम् अस्ति । अतः स्वच्छं, व्यवस्थितं, आरामदायकं च गृहवातावरणं विशेषतया महत्त्वपूर्णम् अस्ति । कालस्य विकासेन परित्यागस्य जीवनशैली अधिकाधिकं लोकप्रियतां प्राप्तवती अस्ति । यदि भवान् अपि सरलं जीवनं इच्छति तर्हि जापानीपत्न्याः लयम् अनुसृत्य भवतः गृहं कियत् अपि लघु न भवतु, तत् विशालं उज्ज्वलं च भविष्यति। किं प्रतीक्षसे ? संग्रहणं अध्ययनं च शीघ्रं कुर्वन्तु!