2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोजी हन्टिङ्गटन-व्हाइटले(Rosie Huntington-Whiteley) इत्यस्याः जन्म १९८७ तमे वर्षे एप्रिल-मासस्य १८ दिनाङ्के इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे अभवत्, सा अन्तर्राष्ट्रीय-प्रसिद्धा मॉडल्, अभिनेत्री च अस्ति । सा मॉडलिंग्-क्षेत्रे स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती, २००४ तमे वर्षे लण्डन्-फैशन-वीक्-इत्यत्र पदार्पणं कृतवती, ततः शीघ्रमेव वॉलपेपर्, टीन् वोग्, ELLE Girl इत्यादीनां आवरणेषु दृश्यते स्म
२००९ तमे वर्षे रोजी "विक्टोरिया-गुप्तस्य" हस्ताक्षरदूता अभवत्, "ELLE Fashion Awards" इत्यस्मिन् सर्वोत्तम-माडल-पुरस्कारं च प्राप्तवती, यत् मॉडलिंग्-उद्योगे तस्याः उत्कृष्ट-उपार्जनानि चिह्नितवती २०१० तमे वर्षे तस्याः करियरस्य विस्तारः बृहत्पर्दे अभवत्, माइकल बे इत्यनेन निर्देशिते "Transformers 3" इति चलच्चित्रे अभिनयम् अकरोत् ।
२०१५ तमे वर्षे रोजी स्वस्य अभिनयवृत्तेः अन्यतमं शिखरं प्राप्तवती, विज्ञानकथासाहसिकचलच्चित्रे "मैड मैक्स: फ्यूरी रोड्" इत्यस्मिन् अभिनयम् अकरोत्, चार्लिज् थेरोन्, निकोलस् हाल्ट्, टॉम हार्डी इत्यादीनां प्रसिद्धानां अभिनेतानां सह यद्यपि चलचित्रे तस्याः अभिनयः बहु नास्ति तथापि अभिनेत्रीरूपेण तस्याः क्षमतां परिश्रमं च दर्शयितुं पर्याप्तम् ।
मॉडलिंग्-अभिनय-क्षेत्रे सफलतायाः अतिरिक्तं रोजी हन्टिङ्गटन-व्हाइट्ले इत्यस्याः व्यक्तिगतजीवने अपि बहु ध्यानं आकर्षितम् अस्ति । २०१० तमे वर्षे सा जेसन स्टैथम् इत्यस्य प्रेम्णि अभवत्, तयोः सम्बन्धः निरन्तरं विकसितः अस्ति । २०१७ तमस्य वर्षस्य जूनमासे ते प्रथमपुत्रस्य जैक् आस्कर स्टेथम् इत्यस्य स्वागतं कृतवन्तः । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रोजी पुनः माता भूत्वा पुत्रीं जनयति स्म तस्याः द्वौ बालकौ, सुखी परिवारः च अस्ति ।
रोजी हन्टिङ्गटन-व्हाइट्ली न केवलं स्वस्य कामुकरूपेण उत्कृष्टव्यावसायिकसाधनानां च कृते प्रसिद्धा अस्ति, अपितु स्वस्य स्वतन्त्रस्य आत्मविश्वासयुक्तस्य च प्रतिबिम्बस्य कृते अपि प्रियः अस्ति सा एकदा अवदत् यत् सा कदापि प्रवृत्तीनां अनुसरणं न करोति, अपितु स्वशैल्याः विचारेषु च निष्ठावान् तिष्ठति । तस्याः सफलताकथा असंख्यजनानाम् प्रेरणादायी अस्ति तथा च आधुनिकमहिलायाः करियरविकासस्य व्यक्तिगतसुखस्य च अनुसरणं कर्तुं अनन्तसंभावनाः दर्शयति।