2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बैजियाओ आओफेइ मन्दिरात् आगच्छति
Qubits |.सार्वजनिक खाता QbitAI
मानवता प्रथमस्य व्यावसायिकस्य अन्तरिक्षयात्रायाः आरम्भं कर्तुं प्रवृत्ता अस्ति!
स्पेसएक्स् इत्यनेन आधिकारिकतया योजनायाः घोषणा कृता परन्तु विगतवर्षद्वये बहुविलम्बस्य अनन्तरं अन्ततः समयः अन्तिमरूपेण निर्धारितः अस्ति ।
२६ अगस्त दिनाङ्कस्य प्रातःकाले स्थानीयसमये, अर्थात् एकसप्ताहस्य अनन्तरं स्पेसएक्स् इत्यस्य प्रथमं अन्तरिक्षयात्रामिशनं फ्लोरिडातः पृथिव्याः दूरं गच्छन् प्रक्षेपितं भविष्यतिप्रायः १४०० किलोमीटर्उड्डयनमार्गः ।
एतत् नासा-संस्थायाः अपोलो-कार्यक्रमस्य अनन्तरम्,५० वर्षाणाम् अधिकेषु कालेषु मनुष्याः यत् दूरतमं स्थानं प्राप्तुं समर्थाः अभवन्。
मस्कः अवदत् - एतत् महाकाव्यं भविष्यति।
अस्य अभियानस्य अपेक्षितः उड्डयनसमयः ५ दिवसाः भवति । अरबपतिःजेरेड् आइजैकमैन्सः अस्य मिशनस्य सेनापतिः अस्ति ।
स्पेसएक्स्, मस्क् इत्येतयोः परिचिताः न अपरिचिताः । पूर्वं सर्वनिजीअन्तरिक्षमिशनं तस्य वित्तपोषणं, वित्तपोषणं च कृतम् । एतत् तस्य द्वितीयं अन्तरिक्षविमानम् अस्ति ।
तदतिरिक्तं तस्य दीर्घकालीनसाझेदारानाम् एकः वायुसेनायाः सेवानिवृत्तः पायलट् स्कॉट् पोटीट् पायलट् इत्यस्य रूपेण कार्यं करोति, स्पेसएक्स्-कर्मचारिणौ अन्ना मेनन्, सारा गिलिस् च क्रमशः चिकित्सा-अधिकारी, मिशन-विशेषज्ञौ च कार्यं कुर्वतः
नेटिजनाः स्वस्य अपेक्षाः प्रकटितवन्तः।
स्पेसएक्स् इत्यस्य प्रथमं अन्तरिक्षयात्रामिशनम्
अस्य मिशनस्य नाम अस्तिपोलारिस् डॉन मिशन,पोलारिस डॉन。
परियोजना पोलारिस् इति नाम्ना प्रसिद्धे जेरेड् आइजैक्मैन् इत्यस्य मानवयुक्ते अन्तरिक्षयानकार्यक्रमे त्रयाणां मिशनानाम् अयं प्रथमः अस्ति । लक्ष्यं निजी-अन्तरिक्ष-उड्डयनस्य सीमां धक्कायितुं भवति ।
आइजैकमैन् अपि तेषां विस्तृतं पञ्चदिवसीययात्रासूचीं साझां कृतवान् ।
प्रथमदिने कार्यस्य मुख्यतया तत् समयं अन्वेष्टुं भवति यदा सूक्ष्मउल्कापिण्डस्य कक्षीयमलिनतायाः जोखिमः न्यूनतमः भवति, येन १४०० किलोमीटर् ऊर्ध्वतां यावत् पोलारिस् डॉन् इत्यस्य प्रक्षेपणसमयः निर्धारितः भवति
१९० कि.मी.x १२०० कि.मी.पर्यन्तं कक्षायां आगत्य चालकदलः व्यापकं निरीक्षणं करिष्यति ।
इसाकमैन् इत्यनेन उक्तं यत् ते न्यूनतमे ऊर्ध्वतायां पारं कर्तुं योजनां कुर्वन्ति। यतो हि सम्पूर्णं अभियानं दक्षिण-अटलाण्टिक-विसंगति-क्षेत्रेण उच्च-उच्चतायां द्वौ वा त्रीणि वा वाराः गमिष्यति, अतः तस्य विकिरणस्तरः अतीव उच्चः अस्ति, अस्य अभियानस्य प्रायः सम्पूर्णः विकिरणभारः, यः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मासत्रयस्य बराबरः अस्ति .
द्वितीयदिने ते केचन वैज्ञानिकसंशोधनं सम्पन्नं करिष्यन्ति, यत्र ४० तः अधिकाः प्रयोगाः अपि सन्ति, तदतिरिक्तं ते अन्तरिक्षपदयात्रायाः सज्जतां करिष्यन्ति, यथा वाहनातिरिक्तस्य अन्तरिक्षसूटस्य परीक्षणम् इत्यादि।
तृतीयदिने, इदं वाहनातिरिक्तक्रियाकलापाः सन्ति ।
अतः एतत् महत्त्वपूर्णं अन्तरिक्षयात्रा कः करिष्यति ?
अवश्यं सः एव आसीत् (किमपि आश्चर्यं नास्ति)। तदतिरिक्तं मिशनविशेषज्ञा सारा गिलिस् अपि वाहनातिरिक्तक्रियाकलापयोः भागं गृह्णीयात्।
शेषद्वयं समर्थनं दातुं अन्तरिक्षयाने एव स्थितवन्तौ ।
परन्तु आइजैकमैन् अवदत् यत् चत्वारः जनाः वस्तुतः अन्तरिक्षयात्राम् करिष्यन्ति। यतः तावत्पर्यन्तं अन्तरिक्षयानम् अपि शून्यावस्थायां भविष्यति। अस्य कारणात् अन्तरिक्षवातावरणस्य अनुकूलतायै ते पूर्वं बहु प्रशिक्षणं कृतवन्तः ।
अन्तरिक्षयात्रायां द्वौ घण्टाः यावत् समयः स्यात् इति अपेक्षा अस्ति तथा च ते तत् "परीक्षणविकासप्रक्रिया" इति वदन्ति ।
सीमितसमये वयं आशास्महे यत् यथासम्भवं अन्तरिक्षसूटस्य विषये तस्य संचालनप्रक्रियायाः विषये च ज्ञातुं शक्नुमः, अन्तरिक्षविकिरणस्य अन्तरिक्षविकिरणस्य च मानवस्वास्थ्यस्य उपरि प्रभावस्य अध्ययनं कर्तुं च आशास्महे
अन्तरिक्षकॅप्सूलस्य अन्तः बहिश्च बहूनां कॅमेरा-यंत्राणि स्थापितानि सन्ति, तस्मिन् समये भवान् कूपं कर्तुं शक्नोति ।
एतस्य वाहनातिरिक्तक्रियाकलापस्य साक्षात्कारार्थं स्पेसएक्स् इत्यनेन विशेषतया नूतनं ईवा स्पेससूट् डिजाइनं कृतम् । (EVA इत्यस्य अर्थः बहिःवाहनक्रियाकलापः) अस्मिन् वर्षे मेमासे पदार्पणं कृतवान् ।
इदं IVA अन्तरिक्षसूटात् (वाहनस्य अन्तः सक्रियः अन्तरिक्षसूटः, आपत्कालीनप्रयोगाय) विकसितः, सामग्रीनां, निर्माणप्रक्रियाणां, संयुक्तनिर्माणस्य च दृष्ट्या उन्नयनं कृतम् अस्ति
3D मुद्रितहेल्मेटस्य कृते नवीनाः लेपनसामग्रीः सूर्यस्य चकाचौंधं सम्भालितुं शक्नुवन्ति । हेल्मेट्-मध्ये हेडस्-अप-प्रदर्शनम् अपि च कॅमेरा-इत्येतत् सज्जं भवति यत् सूटस्य दबावस्य, तापमानस्य, सापेक्षिक-आर्द्रतायाः च विषये वास्तविकसमये सूचनां ददाति
फाल्कन-रॉकेटस्य मध्यवर्ती-मञ्चात्, ड्रैगन-अन्तरिक्षयानस्य धडतः च नूतनानि ताप-प्रबन्धन-वस्त्राणि, ज्वाला-निरोधक-सामग्रीणि च उधारं गृह्यन्ते
ज्ञातव्यं यत् एतत् अभियानं स्टारलिङ्क् मार्गेण ड्रैगन-अन्तरिक्षयानस्य परस्परसम्बद्धसञ्चारस्य प्रथमः मानवयुक्तः परिचालनपरीक्षा अपि भविष्यति । यदि सफलं भवति तर्हि सम्भाव्यतया संचारविलम्बतां न्यूनीकर्तुं शक्नोति तथा च मानवयुक्तानां अन्तरिक्षमिशनानाम् आँकडा-बैण्डविड्थं वर्धयितुं शक्नोति ।
पूर्वं बहुवारं स्थगितम् अस्ति
वस्तुतः जेरेड् आइजैक्मैन् इत्यनेन प्रथमं पूर्णतया निजं अन्तरिक्षयात्रामिशनं सम्पन्नं कृत्वा २०२२ तमे वर्षे एव एषा योजना घोषिता ।
वर्षस्य अन्ते फाल्कन् ९ रॉकेट् मार्गेण तस्य प्रक्षेपणस्य योजना आसीत् । तस्मिन् समये चालकदलस्य परिचयः पूर्वमेव कृतः आसीत्, ते चत्वारः एव आसन् ।
परन्तु विविधकारणात् बहुवारं स्थगितम् अस्ति ।
प्रथमं ईवा-अन्तरिक्षसूटस्य डिजाइनस्य तकनीकीसमस्यानां कारणात्, उपग्रहानां मध्ये लेजरसञ्चारसम्बद्धस्य स्पेसएक्स्-परीक्षणस्य च कारणात् प्रक्षेपणदिनाङ्कः २०२३ तमस्य वर्षस्य मार्चमासपर्यन्तं स्थगितः
फलतः २०२३ तमस्य वर्षस्य फेब्रुवरी-मासे (मूल-प्रक्षेपण-तिथितः एकमासपूर्वं) प्रक्षेपण-तिथिः २०२३ तमस्य वर्षस्य मध्यभागे स्थगितः, ततः पुनः पुनः २०२४ तमस्य वर्षस्य एप्रिल-जुलाई-मासयोः स्थगितः, यत् अधुना अगस्त-मासः अस्ति
यद्यपि अस्मिन् मासे त्रिवारं स्थगितम् अस्ति तथापि महती समस्या न दृश्यते। इदानीं सप्ताहान्तरे आधिकारिकघोषणा भविष्यति इति अतीव सम्भवं दृश्यते।
ठीकम्, आधिकारिकतया तस्य प्रतीक्षां कर्तुं आरभामः ।
सन्दर्भलिङ्कानि : १.
[1]https://x.com/elonmusk/status/1825318147974373766
[2]https://spacenews.com/spacex-एवा-सूट-डिजाइन-प्रकटयति-जैसे-पोलारिस्-प्रभात-मिशन-समीपं-अनप्यते/
[3]https://www.spacex.com/updates/