समाचारं

iPhone 16 Pro सर्वाणि श्रृङ्खला टाइटेनियम शरीरं नवीनवर्णमेलनम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य iPhone 16 श्रृङ्खला सितम्बरमासे प्रदर्शिता भविष्यति उच्चस्तरीयः उत्पादः इति नाम्ना iPhone 16 Pro श्रृङ्खला मानकसंस्करणात् महत्त्वपूर्णतया उत्तमः भविष्यति। यथा, शरीरसामग्रीणां दृष्ट्या Pro श्रृङ्खला सर्वाणि टाइटेनियमशरीरस्य उपयोगं करिष्यन्ति, तथा च वर्णयोजना पूर्वपीढीयाः अनुसरणं मोटेन करिष्यति, परन्तु नीलवर्णः रद्दः भविष्यति, तस्य स्थाने नूतनवर्णसंस्करणं स्थापितं भविष्यति



सम्प्रति iPhone 16 Pro श्रृङ्खलायाः नूतनवर्णानां विषये बहवः मताः सन्ति । ट्विट्टर् इत्यत्र लीकर् इत्यनेन प्रकाशितानां चित्राणां अनुसारं iPhone 16 Pro इति चतुर्णां वर्णानाम् उपलभ्यते : टाइटेनियम ब्लैक, टाइटेनियम व्हाइट्, टाइटेनियम गोल्ड, टाइटेनियम ग्रे च कृष्णा श्वेतवर्णाः प्रत्यक्षतया पूर्वपीढीयाः सन्ति, तथा च सुवर्णः क अतीव गहनं सुवर्णम्। धूसरः पूर्वप्राथमिकवर्णः टाइटेनियमः भवितुम् अर्हति ।



अन्यः लीकरः सोनी डिक्सनः अवदत् यत् iPhone 16 Pro श्वेत, कृष्ण, धूसरवर्णेषु तथा च नूतनवर्णेषु उपलभ्यते यत्र मुख्यवर्णः भूरेण भवति, यत् स्रोतः मरुभूमिटाइटेनियम इति कथयति।

विश्लेषकः मिंग-ची कुओ इत्यनेन प्रकटितं यत् iPhone 16 Pro इत्यस्य नूतनः वर्णः "गुलाबः" अथवा "गुलाबसुवर्णः" अस्ति, एषः वर्णः पूर्वेषु एप्पल्-फोनेषु उपयुज्यते स्म

संक्षेपेण, एतत् निश्चितं यत् iPhone 16 Pro तथा iPhone 16 Pro Max नीलवर्णयोजनां निश्चितरूपेण रद्दं करिष्यन्ति यथा नूतनवर्णयोजनायाः विषये तावत् यावत् नूतनाः मॉडलाः न प्रकाशिताः भविष्यन्ति।