2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (मुख्य संवाददाता गुओ टाई) १९ अगस्त दिनाङ्के न्यूजीलैण्ड् a2 मिल्क कम्पनी २०२३-२०२४ वित्तवर्षस्य (३० जून २०२४ दिनाङ्के समाप्तं) प्रतिवेदनं प्रकाशितवती, यत्र दर्शितं यत् तस्याः कुलराजस्वं ५.२% वर्धित्वा १.६७५५ अरब न्यूजीलैण्ड् डॉलरं यावत् अभवत् .कम्पन्योः स्वामिनः कृते करस्य अनन्तरं शुद्धलाभः ७.७% वर्धमानः १६७.६ मिलियन न्यूजीलैंड डॉलरः अभवत् । तेषु चीनदेशात् अन्येभ्यः एशियाप्रदेशेभ्यः च राजस्वं १४.१% वर्धमानं १.१४३१ अरब न्यूजीलैण्ड डॉलरं यावत् अभवत्, यत् a2 Milk Company इत्यस्य कार्यप्रदर्शनवृद्धिं चालयन् मुख्यं कारकं जातम्
अस्मिन् वित्तीयवर्षे a2 Milk Company इत्यस्य शिशुसूत्रस्य राजस्वं 4.6% वर्धित्वा NZ$1.1595 अरबं यावत् अभवत् । तेषु चीनीयलेबलयुक्तस्य शिशुसूत्रस्य दुग्धचूर्णस्य राजस्वं ९.५% वर्धितम्, आङ्ग्ललेबलयुक्तस्य दुग्धचूर्णस्य समग्रराजस्वं ०.३% न्यूनीकृतम्, परन्तु चीनदेशे अन्येषु च एशियाप्रदेशेषु विक्रयः १६% वर्धितः, ४४७.८ मिलियनं न्यूजीलैंड-डॉलर्-रूप्यकाणि यावत् अभवत्
वित्तीयप्रतिवेदने दर्शयति यत् चीनस्य शिशुसूत्रविपण्यं अद्यापि नवजातानां संख्यायां न्यूनता, विपण्यप्रतिस्पर्धा तीव्रता, पुरातननवमानकानां मध्ये संक्रमणं, विगतकेषु वर्षेषु उत्पादस्य छूटः च इत्यादीनां कारकानाम् कारणेन आव्हानानां सामनां करोति, समग्रतया खुदराविक्रयेण सह विपण्यस्य १०.७% पतन् । अस्य अभावेऽपि a2 Milk Company चीनीयविपण्ये निवेशं वर्धयति एव, चीनीयशिशुसूत्रविपण्ये च ब्राण्ड् शीर्षपञ्चसु स्थानं प्राप्नोति रिपोर्टिंग् अवधिमध्ये a2 दुग्धकम्पनी नवीनपुराणराष्ट्रीयमानकउत्पादानाम् मध्ये संक्रमणकाले वितरणवृद्धिं प्राप्तवान् पुरातनराष्ट्रीयमानकसूची अपि योजनानुसारं स्वच्छा अभवत्, मुख्यतया निम्नस्तरीयविस्तारात् २९,००० तः अधिकाः अफलाइनवितरणभण्डाराः सन्ति विपणयः ।
"सम्पूर्णदुग्धरणनीत्याः" अन्तर्गतं a2 Milk Company इत्यस्य अन्ये पोषणात्मकाः उत्पादाः, तरलदुग्धसहिताः, वृद्धिं त्वरितवन्तः, मुख्यतया तस्य सहायककम्पनी Mataura Dairy द्वारा उत्पाद्यन्ते, कुलविक्रयः ३६.७% वर्धितः अस्ति तेषु चीनदेशे अन्येषु च एशियाप्रदेशेषु सम्बन्धितविक्रयः ४६.४% वर्धितः, ८२.९ मिलियन न्यूजीलैण्ड् डॉलरपर्यन्तं, आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिकादेशेषु च द्रवदुग्धस्य क्रमशः ३.३%, ७.४% च वृद्धिः अभवत्
a2 दुग्धकम्पनी इत्यनेन उक्तं यत् कम्पनी आपूर्तिशृङ्खलापरिवर्तनं प्रवर्धयिष्यति, न्यूजीलैण्डस्य दुग्धकम्पनी Synlait इत्यनेन सह सहकार्यं कृत्वा चीनीयविपण्ये अधिकाधिकं प्रवेशं प्राप्तुं २०२९ तमस्य वर्षस्य दिसम्बरमासे चीनीयलेबलयुक्तस्य शिशुदुग्धचूर्णसूत्रस्य अतिरिक्तपञ्जीकरणकोटा प्राप्तुं आशास्ति। a2 Milk Company इत्यस्य महाप्रबन्धकः मुख्यकार्यकारी च डेविड् बोर्टोलुस्सी इत्यनेन उक्तं यत् कम्पनी २०२४ वित्तवर्षे प्रदर्शनवृद्धिं प्राप्तुं प्रथमं चीनीयबाजारे ध्यानं दत्त्वा स्वस्य विकासरणनीतिं सम्यक् कार्यान्वितवती अस्ति तथा च नूतनवित्तवर्षे अधिकानि नवीनपदार्थानि प्रक्षेपयिष्यति।
सम्पादक किन शेंगनान
प्रूफरीडर लियू बाओकिंग