समाचारं

एण्ट् ग्रुप् इत्यस्य वेल्थ् बिजनेस ग्रुप् इत्यस्य उत्पादनिदेशकः जिन् ज़िमो : निवेशकानां कृते लाभं दातुं सकारात्मकं चक्रम् अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य प्रशिक्षुः संवाददाता लिन् किउटोङ्ग् बीजिंगतः रिपोर्ट् करोति

१७ अगस्तदिनाङ्के "२१ शताब्द्याः बिजनेस हेराल्ड्" इत्यनेन आयोजितं "२०२४ एसेट् मैनेजमेण्ट् वार्षिकसम्मेलनं" शङ्घाई-नगरे शाङ्घाई-नगरे भव्यतया आयोजितम्

एण्ट् ग्रुप् इत्यस्य वेल्थ् बिजनेस ग्रुप् इत्यस्य उत्पादनिदेशकः जिन् ज़िमो इत्यनेन विषयगतगोलमेजमञ्चे भागं गृहीत्वा उक्तं यत् एण्ट् इत्यनेन सदैव ग्राहककेन्द्रितत्वस्य आग्रहः कृतः अस्ति तथा च क्रेतुः दृष्ट्या, उपयोक्तृभ्यः व्यावसायिकं, सामग्री-आधारितं, बुद्धिमान् च सेवां प्रदातुं आशास्ति यत्... प्रौद्योगिक्याः सशक्तिकरणं उत्पादानाम् सेवानां च, एण्ट् फॉर्च्यून प्लेटफॉर्म भवद्भ्यः व्यावसायिकं मनोवृत्तिः, उष्णसहचरतां च आनेतुं प्रयतते।


"सार्वजनिकनिधिदरसुधारस्य" विषये वदन् जिन् क्षिमो अवदत् यत् "सार्वजनिकनिधिकम्पनीनां एजेन्सीविक्रयसंस्थानां च अपस्ट्रीम-डाउनस्ट्रीमरूपेण वयं तेषां सह व्ययस्य भागं कुर्मः। वयं मन्यामहे यत् एतत् दुष्टं न अस्ति।

सा अवदत् यत् एकतः शुल्कस्य न्यूनीकरणं मूलतः निवेशकानां लाभाय प्रक्रिया अस्ति यत् एण्ट् इत्यस्य निवेशदर्शनेन सह अतीव सङ्गतम् अस्ति यतः एण्ट् फण्ड् इत्यनेन ग्राहकानाम् लाभः स्थानान्तरयितुं बहु कार्यं कृतम् अस्ति . विक्रयात् आरभ्य एण्ट् प्रारम्भे सर्वेषां वर्गानां कृते निधिसदस्यताशुल्के १०% छूटं कार्यान्वितवान् अस्य वर्षस्य प्रथमार्धे सर्वेषां सदस्यताशुल्कानां लाभः १.८ अरबं यावत् अभवत् ।

जिन् ज़िमो अवदत् यत् - "वयं सर्वेषां उपयोक्तृणां व्यापारिक-अन्तरफलके ग्राहकानाम् अतीव स्पष्टतया वक्ष्यामः यत् ते भवतः धारणा-कालस्य आधारेण न्यून-शुल्केन सह भागं चिन्वन्तु। अस्मिन् वर्षे एण्ट्-फण्ड्-संस्थायाः एण्ट्-मनी-बचत-चैनलः प्रारब्धः अस्ति। वयं द शुल्कं विवरणं च यतः सर्वे उपभोक्तृनिवेशकाः ग्राहकानाम् समक्षं स्पष्टतया प्रदर्शिताः भवन्ति” इति ।

परिणामेभ्यः न्याय्यं चेत् एण्ट् फॉर्च्यून प्लेटफॉर्म इत्यस्य क्रियाभिः उपयोक्तृणां समग्रसङ्ख्यायां, स्केलवृद्धौ च प्रभावः न अभवत् । सा अवदत्- "ग्राहकाः लाभं प्राप्तवन्तः ततः परं ते अस्माकं मञ्चे अद्यतनधनप्रबन्धनव्यापारे च अधिकं विश्वासं कुर्वन्ति, अतः एतत् सकारात्मकं चक्रम् अस्ति अपरपक्षे "उपभोक्तृभ्यः लाभं योगदानं दत्त्वा" अपि सम्पूर्णं उद्योगं अधिकं भवितुं बाध्यते एतेषां विषयेषु विचारं कुर्वन्तु क्रेतुः दृष्ट्या कम्पनीं अग्रे चालयति। यद्यपि राजस्वस्य अल्पकालीनः न्यूनता अस्ति तथापि दीर्घकालीनरूपेण सम्पूर्णः उद्योगः निश्चितरूपेण उत्तमाः उत्पादाः सेवाश्च प्रदातुं उपयोक्तृभ्यः दीर्घकालं यावत् धारयितुं साहाय्यं कृत्वा प्रक्रियायां अधिका स्वस्थवृद्धिं प्राप्स्यति।