2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोहू स्पोर्ट्स् न्यूज, अगस्त १९ दिनाङ्के, बीजिंगसमये, जिंगझौ-नगरस्य, हुबेई-प्रान्तस्य मध्यवर्ती-जनन्यायालयेन चीनीय-फुटबॉल-सङ्घस्य पूर्व-उपाध्यक्षस्य ली युयी-इत्यस्य उपरि घूस-ग्रहणस्य प्रकरणे प्रथम-चरणस्य निर्णयः सार्वजनिकरूपेण घोषितः ली युयी इत्यस्य घूसग्रहणस्य कारणेन ११ वर्षाणां कारावासस्य दण्डः दत्तः, घूसात् प्राप्तं सम्पत्तिं कानूनानुसारं पुनः प्राप्तं कृत्वा राज्यस्य कोषाय समर्पितं भविष्यति।
२०२४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के हुबेई-प्रान्तस्य जिङ्ग्झौ-नगरस्य मध्यवर्ती-जनन्यायालये चीनीय-फुटबॉल-सङ्घस्य पूर्व-उपाध्यक्षस्य ली युयी-इत्यस्य घूस-प्रकरणस्य प्रथम-पदस्य जन-सुनवायी अभवत्
जिंगझौ नगरपालिका जनअभियोजकालयेन आरोपितं यत् २००४ तः २०२१ पर्यन्तं प्रतिवादी ली युयी क्रमशः शङ्घाई जिनशान जिलासमितेः उपसचिवः, जिलामेयरः, चीनीयफुटबॉलसङ्घस्य उपाध्यक्षः, अध्यक्षः च इति स्वस्य पदस्य सुविधायाः अथवा अधिकारस्य लाभं गृहीतवान् of the Chinese Super League Co., Ltd., स्थितिनिर्माणस्य शर्तानाम् सुविधा, फुटबॉलक्लबलीगस्य अवरोहणं तथा अभियांत्रिकीपरियोजनानां अनुबन्धनम् इत्यादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायतां प्रदातुं, अन्येभ्यः कुलम् 12 मिलियन-अधिकं धनं अवैधरूपेण स्वीकुर्वन् च युआन् । अभियोजकमण्डलेन अनुरोधः कृतः यत् ली युयी घूसग्रहणस्य आपराधिकरूपेण उत्तरदायी भवतु इति ।