समाचारं

हान किआओशेङ्गः - ली युयी एकदा लियू क्षियाङ्ग इत्यनेन स्वस्य राजनैतिकप्रदर्शनस्य आवश्यकतानां पूर्तये ओलम्पिकक्रीडां बन्दं कर्तुं आह

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के बीजिंगसमये हुबेईप्रान्तस्य जिंगझौनगरस्य मध्यवर्तीजनन्यायालयेन चीनीयपदकक्रीडासङ्घस्य पूर्वउपाध्यक्षस्य ली युयी इत्यस्य उपरि घूसग्रहणस्य कारणेन सार्वजनिकरूपेण निर्णयः कृतः घूसं स्वीकृत्य कारागारे १० लक्षं आरएमबी दण्डं दत्तवान् ;

अस्मिन् विषये सुप्रसिद्धः क्रीडाभाष्यकारः हान किआओशेङ्गः टिप्पणीं कृतवान् यत् अद्य प्रातःकाले हुबेईप्रान्तस्य जिंगझौनगरस्य मध्यवर्तीजनन्यायालयेन चीनीयफुटबॉलसङ्घस्य पूर्वउपाध्यक्षस्य ली युयी इत्यस्य घूसप्रकरणे प्रथमस्तरीयनिर्णयः सार्वजनिकरूपेण घोषितः प्रतिवादी ली युयी घूसस्वीकारस्य कारणेन ११ वर्षाणां कारावासस्य दण्डं प्राप्नोत् तस्य दण्डः अपि १० लक्षं आरएमबी भविष्यति;

ली युयी इत्यस्य भ्रष्टाचारप्रकरणस्य विवादेन सह अन्ततः दीर्घकालीनस्य "लण्डन् ओलम्पिकस्य लम्बितप्रकरणस्य" अनावरणं जातम् । तस्मिन् समये शङ्घाई-नगरपालिकायाः ​​ब्यूरो-निदेशकः आसीत् ली युयी अद्यापि लियू क्षियाङ्ग्-इत्यस्य चोदितः इति ज्ञात्वा लियू क्षियाङ्ग्-इत्येतत् एकान्तवासं क्रीडितुं आग्रहं कर्तुं आग्रहं कृतवान् केवलं तथाकथित ओलम्पिकसम्मानस्य अनुसरणं कर्तुं स्वस्य राजनैतिकप्रदर्शनस्य आवश्यकतां पूरयितुं च! लज्जाजनकम् !

ली युयी इत्यस्य प्रकरणस्य दण्डः न केवलं अपराधिनां कृते कठोरदण्डः, अपितु सम्पूर्णस्य फुटबॉलजगत् जागरणम् अपि अस्ति। एषः न केवलं अन्त्यबिन्दुः, अपितु नूतनः आरम्भबिन्दुः अपि अस्ति यत् चीनीयपदकक्रीडायाः कृते अयं क्षणः नवीनतां शुद्धीकर्तुं च अवसरः भविष्यति! ! !