2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बालिकायाः प्राप्तेः पूर्वं एकः अर्थशास्त्रज्ञः प्रस्तावम् अयच्छत् यत् शाङ्घाई-नगरे लापतायाः बालिकायाः पितुः प्रासंगिकशुल्कं ग्रहीतव्यम् इति ।
अयं विद्वान् मन्यते यत् यः पिता स्वसन्ततिं त्यक्तवान् सः दोषी आसीत्, सार्वजनिकसम्पदां अपव्ययितवान्, अतः करदातृभ्यः धनं व्यययितुम् आग्रहं न कृत्वा स्वस्य दोषं दातव्यम्
एषा टिप्पणी नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्नवती यत् बालकः अद्यापि न प्राप्तः, अधुना च सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् बालकं अन्वेष्टुम् अस्ति तथा च तस्य मतेन अन्वेषण-उद्धार-दलस्य सदस्याः प्रायः वेतनं प्राप्नुवन्ति, अतः तस्य स्थाने of letting them get paid and not work, एतेषां अन्वेषण-उद्धार-दलस्य सदस्यान् जनान् उद्धारयितुं स्वक्षमतानां उपयोगं कर्तुं दत्तुं श्रेयस्करम्।
परन्तु केचन नेटिजनाः उल्लेखितवन्तः यत् अन्वेषण-उद्धार-दलस्य सदस्याः सर्वे दयालुः जनाः सन्ति ये स्वेच्छया भागं गृह्णन्ति तेभ्यः वेतनं न दीयते, यत् अद्यत्वे वन्य-अन्वेषण-उद्धार-समतुल्यम् अस्ति एतत् सर्वं दयालुतायाः सद्भावनायाश्च कारणात् | निरन्तरं अन्वेषण-उद्धार-कार्यक्रमाः क्रियन्ते ।
केचन नेटिजनाः अपि कानूनीदृष्ट्या तस्य विश्लेषणं कृत्वा अर्थशास्त्रज्ञस्य वचनं अतीव युक्तम् इति मन्यन्ते स्म । किन्तु यदि बालस्य पिता दूरभाषं प्राप्तुं न गतः स्यात् तर्हि बालकः अन्तर्धानं न स्यात्।