समाचारं

धोखाधड़ीविरोधी चलच्चित्रं "All or Nothing" अगस्तमासस्य २४ दिनाङ्के पुनः प्रदर्शितस्य घोषणा अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ अगस्त दिनाङ्के ज्ञापितं यत् धोखाधड़ीविरोधी चलच्चित्रं "स्वस्य सर्वाणि अण्डानि एकस्मिन् टोपले स्थापयन्तु” इति मूलतः २०२३ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के प्रदर्शितम् आसीत्, येन दूरसञ्चार-धोखाधड़ीविषये चर्चायाः तरङ्गः आरब्धः ।अन्ते चीनदेशस्य चलच्चित्र-इतिहासस्य ११ स्थानं प्राप्य ३.८४८ अर्ब-युआन्-रूप्यकाणां उच्चं बक्स्-ऑफिसं प्राप्तवान् ।

अद्य "All or Nothing" इति चलच्चित्रस्य आधिकारिकरूपेण घोषणा अभवत्,अस्य चलच्चित्रस्य पुनः प्रदर्शनं अगस्तमासस्य २४ दिनाङ्के भविष्यति. "अगस्ट-मासस्य २४ दिनाङ्के बहुवारं धोखाधड़ी-प्रतिबन्धः कृतः, अद्यापि धोखाधड़ी-विरोधि-प्रकरणं प्रचलति। एकः अधिकः व्यक्तिः चलचित्रं पश्यति, एकः न्यूनः व्यक्तिः वञ्चितः भवति। सावधानाः भवन्तु, धोखाधड़ी-विरुद्धं युद्धं कुर्वन्तु!

"All or Nothing" इत्यस्य निर्माणं निङ्ग हाओ इत्यनेन कृतम् अस्ति, तस्य निर्देशनं च ओलम्पिकक्रीडायाः आवेदनं कृतवान् पटकथालेखकः अस्ति ।झाङ्ग यिक्सिंगजिन चेनयोङ्गमेइवांग चुआन्जुनअभिनयः । कथानकसारांशसहितं IT गृहम् : १.

दशसहस्राणि वास्तविक-धोखाधड़ी-प्रकरणानाम् आधारेण एतत् चलच्चित्रं निर्मितम् अस्ति, विदेशेषु ऑनलाइन-धोखाधड़ी-प्रकरणस्य सम्पूर्ण-उद्योग-शृङ्खलायाः आश्चर्यजनक-अन्तःकथा च प्रथमवारं बृहत्-पटले प्रकाशिता भविष्यति |. प्रोग्रामरः पान शेङ्गः मॉडल् अन्ना च उच्चवेतनयुक्तेन विदेशेषु नियुक्त्या आकृष्टौ भूत्वा सुवर्णस्य मृगयायै विदेशं गतवन्तौ, परन्तु अप्रत्याशितरूपेण विदेशेषु धोखाधड़ीकारखानानां जाले पतितवन्तौ गन्तुं तौ द्यूतकर्ता ए तियान तस्य प्रेमिका जिओ यू च आक्रमणं कृत्वा तेभ्यः नगदं कृत्वा प्रदर्शनं सम्पन्नं कर्तुं योजनां कृतवन्तौ... किं पान शेङ्गः अन्ना च धोखाधड़ीसमूहस्य नेतारौ लु प्रबन्धकस्य आह कै च क्रूरयातनायाः पलायनं कर्तुं शक्नुवन्ति ? सीमापार-पुलिस-अनुसन्धानस्य, अनुसरणस्य च सम्मुखे ते कुत्र गमिष्यन्ति ?

माओयान् प्रोफेशनल् एडिशनं दर्शयति यत् "द वाण्डरिंग् अर्थ् २" इत्यस्य बक्स् आफिस "ऑल् ऑर् नथिङ्ग्" इत्यस्मात् एकं स्थानं पुरतः अस्ति, यस्य बक्स् आफिस ४.०२९ बिलियन युआन् अस्ति ।