समाचारं

"अति भयङ्करं, भयानकचलच्चित्रात् अपि भयङ्करम्।" नेटिजन्स् मध्ये उष्णचर्चा

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के "एलियन्" श्रृङ्खलायां चलच्चित्रं "एलियन: द लास्ट शिप" आधिकारिकतया प्रदर्शितम् अस्य चलच्चित्रस्य विषये चर्चाः निरन्तरं तापिताः आसन्, केचन दर्शकाः च टिप्पणीं कृतवन्तः यत् एतत् "इतिहासस्य सर्वाधिकं घृणितम् भयानकं च चलच्चित्रम्" इति

अगस्तमासस्य १७ दिनाङ्के एषः विषयः उष्णसन्धानविषयः अभवत् ।केचन नेटिजनाः प्रकाशितवन्तः यत्,एकं चलच्चित्रालयं मातापितृभ्यः शिकायतां प्राप्तवती यत्मम ८ वर्षीयः बालकः चलचित्रं पश्यन् अस्वस्थः अभवत् ।

एकस्य निश्चितस्य सिनेमागृहस्य "ग्राहकशिकायतसमाचारसूचना" दर्शयति यत् अगस्तमासस्य १६ दिनाङ्के एकः ग्राहकः स्वस्य ८ वर्षीयं बालकं "एलियन्: डेथशिप्" इति द्रष्टुं नीतवान् .मातापितरः चलच्चित्रगृहस्य घोरं निन्दां कृतवन्तः यत् बालाः द्रष्टुं न शक्नुवन्ति इति चलच्चित्रं दर्शयति, चलचित्रगृहात् टिकटं प्रतिदातुं क्षतिपूर्तिं च दातुं आग्रहं कृतवन्तःयदि ग्राहकः भयभीतः भूत्वा बालकस्य किमपि परिणामः अस्ति वा इति निश्चितः नास्ति तर्हि तस्य परीक्षायै चिकित्सालयं गत्वा परीक्षायाः शुल्कं दातुं सिनेमागृहं पृच्छितव्यम्

एषा वार्ता नेटिजनेषु उष्णचर्चा उत्पन्ना ।केचन नेटिजनाः स्वभ्रमं प्रकटितवन्तः यत् "चलच्चित्रस्य पोस्टरेषु नाबालिगदर्शकान् सावधानीपूर्वकं द्रष्टुं स्मरणं कृतम् अस्ति", "८ वर्षीयाः बालकाः भयानकचलच्चित्रं किमर्थं द्रष्टव्याः?"...

केचन नेटिजनाः मन्यन्ते यत् चलच्चित्रवर्गीकरणं स्पष्टीकर्तुं समस्यायाः समाधानस्य कुञ्जी अस्ति । केचन नेटिजनाः अपि आविष्कृतवन्तः यत् यदा केचन नाट्यगृहाणि युवानां प्रेक्षकाणां सम्मुखीभवन्ति तदा तेषां मुक्तीकरणात् पूर्वं "पुष्ट्यर्थं स्वमातापितरौ आहूतव्यम्" इति ।

यथा यथा विषयः किण्वितः अभवत्,"किं मया मम बालकान् भयानकचलच्चित्रं द्रष्टुं नाट्यगृहं नेतुम्?". अस्मिन् विषये संवाददाता अनेकेषां दर्शकानां उद्योगस्य अन्तःस्थानां च साक्षात्कारं कृतवान् ते अवदन् यत् "एलियन: द लास्ट शिप्" खलु बालकानां कृते उपयुक्तं नास्ति, मातापितरौ च चलच्चित्रं सावधानीपूर्वकं चिनुत।

अस्मिन् समये "Alien: Death Ship" इति चलच्चित्रं उत्तर अमेरिकादेशे युगपत् प्रदर्शितं भविष्यति। अमेरिकादेशे एतत् चलच्चित्रं आर-रेटेड् चलच्चित्रम् अस्ति, १७ वर्षाणाम् अधः येषां चलच्चित्रं द्रष्टुं मातापित्रा वा अभिभावकः वा अवश्यमेव भवितव्यम् । चीनदेशे एतत् चलच्चित्रं विना किमपि कटौतीं प्रदर्शितम् आसीत् निर्माता २० शताब्द्याः पिक्चर्स् इत्यनेन "अल्पवयस्काः दर्शकाः चलच्चित्रं द्रष्टुं सावधानाः भवेयुः" इति तस्य आधिकारिकं सिना वेइबो इत्यत्र अपि स्मरणं कृतवान् पश्यितुं चयनं कुर्वन्।"

चलचित्रस्य पोस्टरे "अल्पवयस्काः दर्शकाः सावधानतया द्रष्टुं चयनं कुर्वन्तु" इति चिह्नं कृतम् अस्ति ।

चलचित्रस्य प्रदर्शनानन्तरं केचन दर्शकाः अवदन् यत् एतत् खलु भयङ्करम् अस्ति, मुख्यतया भयङ्करध्वनिप्रभावानाम् कारणात् । केचन चलचित्रसमीक्षकाः चलचित्रं दृष्ट्वा अवदन् "मुख-आलिंगनकर्तारः, वक्षः-भङ्ग-शरीराः, विदेशीय-सेना च पुनः आगता, अहं च नाट्यगृहे बृहत्-पटले मम हृदयस्पन्दनं, इन्द्रिय-उत्तेजनं च अनुभवितुं शक्नोमि। यद्यपि अहं मानसिकरूपेण सज्जः आसम्, तथापि एकः आसीत्।" दृश्यं यत् अद्यापि मां भयभीतं करोति स्म ।

ग्रीष्मकालीनचलच्चित्रदर्शनस्य विषये बहवः सिनेमागृहाणि अवदन् यत् "एलियन्: डेथ् शिप्" इत्यस्मिन् अनेके भयानकतत्त्वानि सन्ति, मातापितृभ्यः स्वसन्ततिभिः सह तत् द्रष्टुं न अनुशंसितम्। चलचित्रं द्रष्टुं विशिष्टा आयुःसीमा अस्ति वा इति विषये केचन नाट्यकर्मचारिणः अवदन् यत् कठिना आवश्यकता नास्ति, परन्तु नाट्यगृहं १८ वर्षाणाम् अधः जनान् सावधानतया द्रष्टुं स्मारयिष्यति। केचन कर्मचारी अपि अवदन् यत् यदि मातापितरः स्वसन्ततिं चलचित्रं द्रष्टुं नेतुम् इच्छन्ति, बालकः च चलचित्रस्य समये द्रष्टुम् न इच्छन्ति इति वदति तर्हि चलचित्रस्य आरम्भानन्तरं नाट्यगृहं धनवापसी न स्वीकुर्यात्

स्रोतः : गुआंगझौ दैनिक, नानफाङ्ग दैनिक, यांगचेङ्ग स्कूल, रेड स्टार न्यूज, यांगत्ज़े इवनिंग न्यूज

प्रतिवेदन/प्रतिक्रिया