2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्त दिनाङ्के चाङ्गशा अफोर्डेबल हाउसिंग कन्स्ट्रक्शन एण्ड डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन सूचना जारीकृता यत् सः किफायती आवासरूपेण उपयोगाय सम्पन्नं किन्तु अविक्रीतं वाणिज्यिकं आवासं प्राप्तुं योजनां करोति। संग्रहणकालः घोषणादिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं भवति । आवाससङ्ग्रहस्य व्याप्तेः मध्ये फुरोङ्गमण्डलस्य, तियानक्सिन्मण्डलस्य, युएलुमण्डलस्य, कैफूमण्डलस्य, युहुआमण्डलस्य, वाङ्गचेङ्गमण्डलस्य, चाङ्गशामण्डलस्य, लियुयाङ्गनगरस्य, निङ्गक्सियाङ्गनगरस्य च प्रशासनिकक्षेत्रेषु सम्पन्नानि अविक्रीतानि च वाणिज्यिकगृहपरियोजनानि सन्ति
आवासस्य शर्ताः चत्वारि शर्ताः पूरयितुं अर्हन्ति: उपयुक्तं स्थानं, सुविधाजनकपरिवहनयुक्ते क्षेत्रे, अपेक्षाकृतं पूर्णसहायकसुविधायुक्ते, क्षेत्रीयविकासस्य मूलक्षेत्रस्य समीपे, औद्योगिकमूलस्य विकासस्य च लाभैः सह, सिद्धान्ततः मुख्यैककम् परियोजनायाः क्षेत्रफलं (गृहम्) एतत् यूनिट् प्रकारस्य क्षेत्रफलस्य च कृते चाङ्गशा-नगरस्य किफायती आवासस्य आवश्यकतां पूरयितुं अर्हति (120 वर्गमीटर् तः न्यूनम्); तथा च अपेक्षाकृतं पूर्णं आधारभूतसंरचना तथा जीवनसुविधाः इत्यादीनि जीवनस्य परिस्थितयः सन्ति सम्पूर्णप्रक्रियाः योजनाकृताः अधिग्रहणपरियोजनानि च सम्पत्तिस्य स्वामित्वं स्पष्टं व्यापारयोग्यं च भवितुमर्हति, तथा च परियोजनायाः कानूनी अनुपालनं सुनिश्चित्य ऋणस्य आवश्यकतां पूरयितुं चत्वारि प्रमाणपत्राणि पूर्णानि भवितुमर्हन्ति वित्तीयसंस्थानां।