2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एकः व्यक्तिः यः एतत् अनुभवितवान्, सः अन्येभ्यः चिकित्साशास्त्रस्य अध्ययनस्य अनुशंसा कर्तुं वा?" ते "वैद्यस्य" व्यवसायं पश्यन्ति। लाइफ टाइम्स् इति पत्रिकायाः अनुसारं गम्भीररूपेण आहतः डॉ. ताओ योङ्गः अवदत् यत् यदि सः पुनः चयनं कर्तुं शक्नोति तर्हि बीजिंग फ्रेण्ड्शिप् हॉस्पिटलस्य डॉ. निङ्ग चेन् इत्यनेन उक्तं यत् "चिकित्साशास्त्रस्य अध्ययनं निरुत्साहितं न कर्तव्यम्, यदि you have any concern for human beings" चिकित्साशास्त्रस्य परिचर्या, अध्ययनं च जीवनस्य महिमाम् अन्वेष्टुं साहाय्यं कर्तुं शक्नोति। "
१९ अगस्तदिनाङ्कः सप्तमः "चीनीवैद्यदिवसः" अस्ति । साक्षात्कारं कृतवन्तः अनेके वैद्याः यत् अवदन्, "सर्वस्य चिकित्सां कर्तुं" "मानवजातेः परिचर्या कर्तुं" च मानवतावादी भावनायाः वकालतस्य सत्याभिव्यञ्जनानि सन्ति । चिकित्सा मानविकी चिकित्साशास्त्रस्य मूलभावना अस्ति "एप्रिकोट्-वृक्षे वसन्त-उष्णता" इति कथायाः आधुनिकसंस्करणम् अस्ति रोगिणां कृते। तेषां कृते एव एतत् मूल्यं धारयन्ति यत् चिकित्साकर्मचारिणां पीढयः अतिरिक्तसमयं कार्यं कुर्वन्ति, उत्कृष्टतायै च प्रयतन्ते ते छायाहीनदीपस्य अधः कतिपयान् वा दशघण्टाभ्यः अधिकं वा तिष्ठन्ति any occasion महामारी यदा सार्स इत्यादयः प्रमुखाः संक्रामकाः रोगाः अथवा प्रमुखाः आपदाः दुर्घटनाश्च भवन्ति।
वैद्यः भवितुम् प्रथमं भवतः परोपकारी हृदयं, रोगिणां दुःखं न सहनशीलं दयालुं हृदयं, रोगिणां चिकित्सायां सर्वान् क्षमतान्, पद्धतीनाश्च उपयोक्तुं मिशनस्य भावः च भवितुमर्हति मानवतावादी भावनायाः कारणात् शीतलं शल्यक्रियामेजं, भयङ्करं वार्डं च उष्णं जातम् । "हृदयस्य चिकित्सायां कथं स्वं विस्मर्तुं शक्यते, स्वस्य कौशलं च कदापि अन्येषां भ्रान्तिं कर्तुं शक्नोति।"न केवलं भवतः हस्ते कौशलं भवति, अपितु भवतः हृदये भावाः अपि सन्ति वैद्येभ्यः। वैद्यस्य व्यवसायस्य विषये स्वस्य भावनानां विषये वदन् शिक्षाविदः चेन् केजी अवदत् यत्, "एकः उत्तमः वैद्यः सर्वप्रथमं उत्तमः व्यक्तिः भवति" इति शिक्षाविदः झाङ्ग झीयी अवदत् यत्, "यन्त्राणि उन्नतानि सन्ति, परन्तु ते वैद्यानां उष्णतायाः स्थाने न शक्नुवन्ति"; हेफेङ्गः विस्तरेण अवदत् यत् "वैद्याः न केवलं जीवनं रक्षितुं क्षतिग्रस्तानां चिकित्सां कर्तुं च अस्माकं परोपकारी हृदयं भवितुमर्हति। अस्माकं परोपकारी हृदयं रोगिणां तेषां परिवाराणां च विषये अस्माकं चिन्तायां प्रतिबिम्बितम् अस्ति, उपचारस्य प्रत्येकस्मिन् चरणे तेषां शारीरिक-मानसिक-परिवर्तनानां विषये ध्यानं दत्तम् . महान् वैद्यस्य तथा च चिकित्साकर्मचारिणां युवानां कृते ’s sincere message. वैद्यानां तथाकथितं परोपकारं मानवतावादी भावनायाः चिकित्साभावनायाश्च सम्यक् संलयनम् अस्ति।
रोगिणः स्वजीवने विश्वासं कुर्वन्ति, उत्तमाः वैद्याः यथाशक्ति करिष्यन्ति । वैद्याः रोगिणः च स्वाभाविकः रुचिसमुदायः सन्ति । ज्ञातव्यं यत् मानवतावादी भावना न केवलं वैद्यानां हृदयात् प्रवहति, अपितु समग्रसमाजेन वैद्यानां कृते मूलभूतं गारण्टी अपि भवितुम् अर्हति। आधुनिकचिकित्सायाः मानवतावादी भावनायाः वकालतम् कुर्वन्तः अस्माभिः चिकित्सा-नर्सिंग-समूहानां मानवतावादीनां परिचर्यायाः अपि वकालतम् कर्तव्यम् । वैद्याः सर्वेषां स्वास्थ्यस्य जीवनस्य च रक्षकाः सन्ति स्वपरिसरस्य प्रत्येकस्य वैद्यस्य सुरक्षां रक्षितुं "जनाः प्रथमं, जीवनं प्रथमं" इति जीवनरक्षकसंकल्पनायाः रक्षणं, "जनप्रधानं, खुबानीवने" इति वैद्यस्य मानवतावादीभावनायाः रक्षणम् spring warmth", to protect oneself and भवतः परिवारस्य जीवनसुरक्षा शारीरिकं मानसिकं च स्वास्थ्यं च।
यतो हि सर्वेषां एकमेव जीवनं भवति, तथा च यतः ते स्वजीवनं स्वयमेव समर्पयन्तः रोगिणः प्रेम्णा परिचर्या च कुर्वन्ति, तस्मात् चिकित्साकर्मचारिणां पीढयः मानवतावादीनां भावनां पुस्तिकातः पीढीं यावत् प्रसारयन्ति, रोगचिकित्सायाः जीवनरक्षणस्य च प्रत्येकं पदे असीमप्रेमस्य प्रदर्शनं कुर्वन्ति . अहं प्रत्येकं चिकित्साकर्मचारिणः अवकाशस्य शुभकामनाम् इच्छामि तथा च आशासे यत् अधिकाः जनाः चिकित्साशास्त्रस्य अध्ययनं कर्तुं चयनं करिष्यन्ति।
(मूलं शीर्षकं "अद्य वैद्यदिवसः अस्ति! मानवतावादी भावना जीवनस्य रक्षणार्थं उष्णतां योजयति।" लेखकः शीन् यिनः बीजिंग इवनिंग् न्यूजस्य अस्ति)