समाचारं

श्वेतवस्त्रधारिणं दूतं श्रद्धांजलिम् अयच्छन्तु तथा च चिकित्सामानवतावादी भावनां सामान्याभ्यासं भवितुं प्रवर्धयन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैद्यः एकः उदात्तः व्यवसायः अस्ति यः जीवनस्य रक्षणं करोति, जनानां स्वास्थ्यस्य रक्षणं च करोति। ते दिवारात्रौ रोगनिवारणस्य चिकित्सायाश्च अग्रपङ्क्तौ लप्यन्ते, स्वकुशलहस्तेन दयालुतया च रोगं दूरीकर्तुं शक्नुवन्ति, रोगिणां कृते उष्णतायाः परिचर्यायाः च आध्यात्मिकं आरामं ददति, महता प्रेम्णा उत्तरदायित्वेन च जनानां स्वास्थ्यस्य रक्षणं कुर्वन्ति। १९ अगस्तदिनाङ्कः सप्तमः चीनीयवैद्यदिवसः अस्ति वयं श्वेतवस्त्रधारिणां स्वर्गदूतानां कृते श्रद्धांजलिम् अर्पयामः, चिकित्साकर्मचारिणां कृते अवकाशस्य शुभकामनाम् अपि कुर्मः!

अस्मिन् वर्षे वैद्यदिवसस्य विषयः “मानवतावादी भावनायाः वकालतम्, वैद्यानां परोपकारस्य प्रदर्शनं च” इति । मानववादः चिकित्साशास्त्रस्य अत्यावश्यकः गुणः अस्ति यत् चिकित्साशास्त्रे मानवतावादी भावनायाः वकालतम् इत्यस्य अर्थः अस्ति यत् "जीवनं परस्परं निर्भरं भवति, कदापि न त्यजति" इति विश्वासस्य दृढीकरणं, जनान् प्रथमस्थाने स्थापयितुं, नैतिकताम् प्रथमस्थाने स्थापयितुं, "कदाचित् चिकित्सां कर्तुं, प्रायः" पूर्णं कर्तुं च to help," with heart, emotion and strength. "सदैव आरामं कुर्वन्तु", नूतनयुगे वैद्यानां परोपकारस्य अभिप्रायं मूल्यं च निरन्तरं समृद्धयन्ति, विस्तारयन्ति च।

चिकित्साशास्त्रस्य मानवतावादी भावना चिकित्साकर्मचारिणां महतः प्रेम्णा उत्तरदायित्वात्, समर्पणात्, समर्पणात् च आगच्छति। शिक्षाविदः झोङ्ग नानशान् इत्यस्य "यत्र अपि खतरा भवति तत्र गच्छन्तु" इति दृढतायाः आरम्भात् आरभ्य शिक्षाविदः झाङ्ग बोली इत्यस्य महान् चिकित्साशास्त्रस्य अभ्यासः अपि च "चीनी यकृत्-पित्त-शल्यक्रियायाः पिता" इत्यस्मात् आरभ्य यः जीवनपर्यन्तं शल्यक्रियामेजस्य उपरि युद्धं कुर्वन् अस्ति तथा "जीवनं स्वस्य मिशनरूपेण पश्यति" "वु मेङ्गचाओ, नेत्ररोगचिकित्सकस्य ताओ योङ्गस्य कृते, यः "हस्तस्य चोटस्य" छायातः बहिः गत्वा "अन्धतारहितं जगत्" स्वस्य मिशनरूपेण स्वीकृत्य स्वस्य चिकित्सावृत्तिं निरन्तरं कृतवान्... एते चिकित्सादलस्य उत्कृष्टप्रतिनिधिः जनान् जीवनं च प्रथमस्थाने स्थापयितुं आग्रहं कुर्वन्ति, "देशस्य महान्" हृदये कृत्वा, निष्ठावान् च सन्ति जनानां स्वास्थ्यस्य रक्षणं कृत्वा साधारणपदेषु असाधारणं योगदानं दत्त्वा, सः दलेन पुष्टः, मान्यता च प्राप्तवान् प्रजाः च । अधिकांशः चिकित्साकर्मचारिणः आदर्शरूपेण कार्यं कुर्वन्ति, जनानां कृते शान्तिं स्वास्थ्यं च आनेतुं सर्वोत्तमं कुर्वन्ति, स्वस्य उदात्तचिकित्सानीतिं, प्रबलं मानवतावादीं भावनां च प्रदर्शयन्ति

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चिकित्सकदलस्य निर्माणं सुदृढं कर्तुं उपायानां श्रृङ्खलायां ठोसरूपेण उन्नतिः कृता अस्ति The long-term mechanism for the construction of चिकित्सानीतिशास्त्रं चिकित्साशैली च अधिकाधिकं परिपूर्णं जातम् अस्ति चिकित्सकदलस्य उपलब्धिषु निरन्तरं सुधारः भवति। तत्सह, केषुचित् स्थानेषु अद्यापि एतादृशाः घटनाः सन्ति यत्र वैद्याः अतिमनोवैज्ञानिकदबावेन, कार्येण अतिभारिताः, अपर्याप्तविश्रामसमयः च भवन्ति सर्वेषां स्थानीयजनानाम् अस्य महत्त्वं दत्त्वा तस्य समाधानार्थं व्यावहारिकपरिहाराः करणीयाः ।

सुधारः विकासस्य चालकशक्तिः अस्ति तथा च सर्वासाम् समस्यानां समाधानार्थं "सुवर्णकुञ्जी" अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितस्य अनुमोदितस्य च "सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रचारस्य विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" इति "सुधारं गभीरं कर्तुं" प्रस्तावितः चिकित्सा-स्वास्थ्य-व्यवस्थायाः" तथा "जनकल्याण-उन्मुख-सार्वजनिक-अस्पतालानां सुधारं गभीरं कृत्वा चिकित्सासेवा-उन्मुखं शुल्क-तन्त्रं स्थापयति, वेतन-व्यवस्थायां सुधारं करोति, कर्मचारिणां कृते गतिशीलं समायोजन-तन्त्रं स्थापयति इत्यादि। एताः महत्त्वपूर्णाः व्यवस्थाः चिकित्सकदलस्य निर्माणं सुदृढं कर्तुं चिकित्सामानवतावादी भावनां प्रवर्धयितुं च मार्गदर्शनं गारण्टीं च प्रददति।

चिकित्सा-स्वास्थ्य-व्यवस्थायाः सुधारं गहनतया प्रवर्तयितुं अस्माकं सामाजिक-सह-प्रबन्धनं, चिकित्सा-निवारण-सहकार्यं, चिकित्सा-निवारण-एकीकरणं च प्रबलतया प्रवर्तयितुं, उच्चगुणवत्तायुक्तानां चिकित्सा-संसाधनानाम् विस्तारं त्वरितुं, उच्च-आपूर्तिं वर्धयितुं च आवश्यकम् | -गुणवत्तायुक्ताः चिकित्सासंसाधनाः। सार्वजनिकचिकित्सालयेषु वेतनव्यवस्थायाः सुधारं गभीरं कर्तुं केन्द्रीकृत्य वयं एकां वेतनव्यवस्थां स्थापयिष्यामः, सुधारयिष्यामः च, या कार्यकार्यं, तकनीकीश्रममूल्यानि च प्रतिबिम्बयति, ततः सहायतार्थं चिकित्साकर्मचारिणां वेतनं, विकासस्थानं, अभ्यासवातावरणं च सुधारयितुम् प्रयत्नाः करिष्यामः ते समस्यानां समाधानं कुर्वन्ति, स्वभारं न्यूनीकरोति, तेषां सशक्तीकरणं च कुर्वन्ति , स्वकार्यस्य उत्साहं उपक्रमं च अधिकं संयोजयन्ति, चिकित्साशास्त्रस्य अध्ययनार्थं चिकित्साशास्त्रस्य च अभ्यासार्थं अधिकाधिकप्रतिभानां मार्गदर्शनं कुर्वन्ति, प्रोत्साहयन्ति च, तथा च बहुसंख्यकाः वैद्याः मानवतावादी भावनायाः, परोपकारस्य, परोपकारस्य च अधिकं वकालतम् करिष्यन्ति , तथा च जनानां कृते अधिकानि उच्चगुणवत्तायुक्तानि कुशलाः च स्वास्थ्यसेवाः प्रदास्यन्ति।

चिकित्सामानवतावादी भावनां सामान्याभ्यासं कर्तुं वैद्यानां वैद्यानाम् मूल-अभिप्रायस्य पालनम्, स्वास्थ्यस्य मिशनं बहादुरीपूर्वकं स्कन्धे धारयितुं, चिकित्सा-मानवतावादी-भावनायाः अधिवक्तारः, अभ्यासकाः च भवितुम् प्रयत्नः करणीयः, चिकित्सा-कौशलस्य गहनतया अध्ययनं करणीयम्, नैतिकताम् अखण्डतां च धारयितुं, सुदृढं कर्तुं च आवश्यकता वर्तते | मानवतावादी परिचर्या स्वास्थ्यज्ञानप्रवर्धनं च, चिकित्सासेवानां गुणवत्तायां च निरन्तरं सुधारं कुर्वन्ति।

चिकित्सामानवतावादस्य सामान्यप्रथा भवितुं समाजात् चिकित्साकर्मचारिणां परिचर्यायाः समर्थनस्य च अविभाज्यम् अस्ति । अस्माकं प्रत्येकं चिकित्सासमुदायस्य समक्षं यत् दबावं वर्तते तत् पूर्णतया अवगन्तुं, तेषां कष्टानां विषये विचारं कुर्यात्, वैद्यानां स्वास्थ्यसेवायाश्च सम्मानस्य उत्तमपरम्परां अग्रे सारयेत्, सम्मानस्य प्रशंसायाः च स्वरं कार्यान्वितुं, तेषां कृते रोगानाम् चिकित्सायै उत्तमं कार्यवातावरणं निर्मातव्यम् तथा जीवनं रक्षन्तु, तथा च बहुसंख्यकं चिकित्साकर्मचारिणः मनःशान्तिं, मनःशान्तिं, आरामं च जीवनरक्षणस्य, क्षतिग्रस्तानां चिकित्सायाः च पवित्रकार्यं कुर्वन्तु। न केवलं वैद्यदिने, अपितु प्रतिदिनं व्याप्ताः भवेम, वैद्यानां परिचर्या, समर्थनं च कुर्मः।

प्रतिवेदन/प्रतिक्रिया