मिन्ट् मम्बो, टाइंडलशैली, फैशन-उद्योगे "स्लैङ्ग्" इत्यस्य विषये भवन्तः कियत् जानन्ति?
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकाले डोपामाइन्, पतने च मेलार्ड् इत्यस्य अनन्तरं अस्मिन् वसन्तऋतौ ग्रीष्मर्तौ च नूतना प्रवृत्तिः उद्भूतः - पुदीना मम्बो तथा टिण्डल् शैली। फैशन उद्योगे परिधानानाम् विषये अनन्तं “स्लैङ्ग्” नेटिजन्स् भ्रमितवन्तः, ये सर्वे शोचन्ति स्म यत् फैशन उद्योगस्य आयोजनं एतावत् सुलभम् अस्ति।
इदं चकाचौंधं जनयति, परन्तु वस्तुतः एतत् केवलं व्यापारिभिः शब्दनिर्माणविपणनम् एव। यदि भवान् एतान् नूतनान् फैशनशब्दान् समीपतः पश्यति तर्हि भवान् पश्यति यत् तेषां प्रसिद्धेः समानः मार्गः अस्ति - अपरिचितः सीमापारं संज्ञा, अपि च "परिधानम्" अथवा "शैली" इति शब्दः, नूतनानां विमोचनार्थं नूतनानां अवधारणानां उपयोगं शान्ततया कर्तुं शक्नोति आवश्यकताः . यथा, "टिण्डल् प्रभावः" भौतिकशास्त्रस्य पदम् अस्ति, यस्य अर्थः अस्ति यत् यदा प्रकाशस्य किरणः कोलाइड् मार्गेण गच्छति तदा कोलाइड् मध्ये उज्ज्वलः "मार्गः" द्रष्टुं शक्यते काननेषु गच्छन् सूर्यप्रकाशपुञ्जः अस्य विशिष्टं मूर्तरूपम् अस्ति this effect Reflection, and Tyndall style outfits इति ढालवर्णपरिधानस्य विषये सन्ति ।
तथैव "मैलार्ड" भोजनस्य तापने वर्णपरिवर्तनप्रतिक्रिया भवति, "डोपामाइन्" न्यूरोट्रांसमीटर्, "मम्बो" च मुक्त-भावनायुक्तः लैटिन-नृत्यः फैशने ते शक्नुवन्ति It can be simply understood as brown outfits, colorful परिधानं ताजाः परिधानाः च। परन्तु एते व्यञ्जनाः ये सीमापारभावनापूर्णाः अपरिचिततापूर्णाः च सन्ति, ते निःसंदेहं नौटंकीपूर्णाः सन्ति, बहूनां अनुयायिनां आकर्षणं कुर्वन्ति, सर्वेषां कृते "अलमारीयां कदापि वस्त्रखण्डस्य अभावः न भवति" इति बहानानि प्रददति
फैशनक्षेत्रे शब्दनिर्माणविपणनं असामान्यं न भवति लोकप्रियता स्वाभाविकतया न भवति अपितु जानी-बुझकर उत्पाद्यते। सौन्दर्यविपण्ये "अदृश्यहस्तः" अपि अस्ति, यः सौन्दर्यशास्त्रस्य ताजगीं दातुं जनसमूहं क्रयणार्थं च प्रेरयितुं निरन्तरं नूतनान् फैशनशब्दान् निर्माति आँकडा दर्शयति यत् "मैलार्ड" विषयस्य निर्माणानन्तरं सप्ताहाधिकस्य अन्तः सम्पूर्णे जालपुटे सम्बन्धित-उत्पादानाम् प्रायः दशलाख-आदेशाः विक्रीताः, कुल-व्यापार-व्यवहारस्य परिमाणं च १० कोटि-युआन्-अधिकं जातम् यदा लोकप्रियः वर्णः वा शैली वा विक्रयणं दशकोटिः वा शतकोटिः वा युआन् चालयितुं शक्नोति तदा वासस्य "स्लैङ्ग्" द्रुतगत्या अद्यतनं पुनरावृत्तिः च भवति इति न आश्चर्यम्
अवश्यं उपभोक्तृविकल्पाः आवश्यकताश्च निरन्तरं नूतनानां उपभोगप्रतिमानानाम् आकारं ददति। जनाः व्यक्तिगततां सामान्यतां च अनुसृत्य भवन्ति । अर्थव्यवस्थायाः समाजस्य च विकासेन सह जनाः स्वस्य प्रसन्नतां प्रति गच्छन्ति, नूतनान् परिवर्तनान् सक्रियरूपेण आलिंगयन्ति, उपभोगद्वारा च स्वभावनाः प्रकटयन्ति । यथा, "मिण्ट् मम्बो" इति परिधानं भावुकं अनियंत्रितं च भवति, प्रकृतेः स्वतन्त्रतायाः च प्रतीकं भवति, "वर्गगन्धं" दूरीकर्तुं उत्तमः विकल्पः अस्ति तस्मिन् एव काले वस्त्रशीर्षकपरिवर्तनेन वस्त्रस्य सामाजिकस्वभावः अपि प्रवर्धितः अस्ति
पूर्वं अधिकांशः फैशनप्रवृत्तिः यूरोपे अमेरिकादेशे च आरब्धा, परन्तु मेलार्ड्, मिन्ट् मेम्बो इत्यादीनां नूतनानां अवधारणानां मूलतः घरेलुसामाजिकमाध्यमानां लोकप्रियतायाः अनन्तरं व्यापकपरिधिषु प्रसृता तेषां पृष्ठतः फैशनजीवनशक्तिः स्वयमेव स्पष्टा अस्ति तदतिरिक्तं उपभोगप्रक्रियायां जनानां उपभोगनिर्णयाः अन्यैः सहजतया प्रभाविताः भवन्ति । अद्यत्वे अन्तर्जालस्य विकासेन अधिकाधिकाः उपभोक्तारः स्वपरामर्शस्य, समीक्षायाः, अनुशंसायाः च कृते प्रसिद्धानां, विशेषज्ञ-ब्लॉगर्-इत्यस्य च उपरि अवलम्बन्ते । एतत् उपभोग-आवेगं ग्रहीतुं, मञ्चः दत्तांश-आधारित-उपयोक्तृ-प्राथमिकतानां अवलोकनं करिष्यति, उपभोग-प्रवृत्तिषु अन्वेषणं प्राप्स्यति, तथा च लोकप्रिय-परिधानानाम् एक्स्पोजर-यातायात-समर्थनं निरन्तरं प्रदास्यति, यत् द्रुत-पुनरावृत्तौ लोकप्रिय-परिधानानाम् लाभांशं "खादति" .
लोकप्रियतायाः निर्माणम् अपि रोचकम् अस्ति। किफायती वस्त्रखण्डं क्रीत्वा आनन्दस्य अनुभवः सुलभः अस्ति। वस्त्राणि जीवनस्य आवश्यकताः सन्ति, तेषां व्यावहारिकमूल्यानां अतिरिक्तं मनोवैज्ञानिकं आरामं अपि प्राप्यते । अतः केचन जनाः एतत् नौटंकी इति ज्ञात्वा अपि तस्य प्रयोगं कर्तुं इच्छन्ति। अवश्यं, फैशन-उद्योगस्य कृते, शब्द-निर्माणं केवलं एकं द्वारं उद्घाटयितुं शक्नोति, केवलं उत्तमं उत्पादं सामग्रीं च प्रदातुं, उपभोक्तृ-रुचिं निरन्तरं आकर्षयन्, सम्भाव्य-माङ्गं च पूर्णतया टैपं कृत्वा, तस्य मूल्यं जीवनशक्तिं च निरन्तरं कर्तुं शक्नोति, तथा च उद्योगाय राजस्वं भवति।
(झू जियु लिउ जी) २.