समाचारं

"द्विभाषिक" नमस्कार! चीन|बीजिंगनगरे सुन्दराणि उद्यानानि! तैलचित्रकलातः वास्तविकतापर्यन्तं...

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य हैडियन-उद्यानं, अहं महाविद्यालयस्य छात्राणां प्रवासी-श्रमिकाणां च आध्यात्मिक-शरणं वक्तुं इच्छामि!

बीजिंगनगरस्य हैडियन पार्क, विश्वविद्यालयस्य छात्राणां कार्यरतानाम् च अभयारण्यम् इति वक्तुं मम रोचते!

शरदस्य आरम्भानन्तरं बीजिंग-नगरं क्रमेण कुरकुरे शरदस्य मौसमे प्रविष्टम् अस्ति, मेघाः च सुन्दरं प्लवन्ति, येन न स्थगित्वा तस्य प्रशंसा कर्तुं कठिनं भवति! उत्तममौसमयुक्ते हैडियन-उद्याने भवन्तः उद्याने प्रवेशमात्रेण पुष्प-वनस्पतिभ्यः निर्गच्छन्तं चिकित्सा-चुम्बकीय-क्षेत्रं अनुभवितुं शक्नुवन्ति! यदि भवन्तः सायंकाले उद्यानं प्रविशन्ति तर्हि भवन्तः अस्तं गच्छन् सूर्यस्य सम्मुखीभवन्ति मेघैः निक्षिप्तस्य प्रभामण्डलस्य सुन्दरः टाइण्डल् प्रभावः दृश्यते ।

शरदऋतुस्य आरम्भानन्तरं बीजिंग-नगरे क्रमेण सुन्दरं, कुरकुरां च पतनं भवति । मेघाः एतावन्तः सुन्दराः सन्ति यत् भवन्तः तान् स्थगयित्वा प्रशंसितुं न शक्नुवन्ति! यदा हैडियन-उद्याने मौसमः सुन्दरः भवति तदा भवन्तः प्रवेशमात्रेण पुष्पाणां वनस्पतयः च चिकित्सा-स्पन्दनानि अनुभविष्यन्ति । यदि त्वं गोधूलिसमये आगमिष्यसि तर्हि अस्तं गच्छसि सूर्यः । मेघानां माध्यमेन प्रकाशः छानन् प्रायः टाण्डल् प्रभावः इव मनोहरं प्रभामण्डलप्रभावं जनयति ।

तत्र मृदुः लॉनः अस्ति तथा च एकः सरोवरः अस्ति यत् केवलं विहङ्गमदृश्यं द्रष्टुं शक्यते दिवसस्य मनोदशा ।

तत्र मृदुः तृणवृक्षः, एकदृष्ट्या ग्रहीतुं योग्यप्रमाणस्य सरोवरः च अस्ति । लघुबकाः अपि जनानां सह संवादं कर्तुं स्थले उपरि आगमिष्यन्ति। मार्गेषु भवतः शक्तिः चलितुं न प्रयोजनम्; केवलं परितः विहारं कुरुत, ततः भवतः सर्वं दिवसं सुस्थं भविष्यति।

यदि भवन्तः अव्याख्यातरूपेण विषादं अनुभवन्ति तर्हि अत्र आगत्य २० निमेषान् वा अर्धघण्टां वा तिष्ठन्तु! सूर्यप्रकाशं, जलवाष्पं, तृणानां गन्धं च अनुभवन्तु भवतु जीवने बहवः विषयाः महतीः विषयः नास्ति~

यदि भवान् अकारणं निराशः भवति तर्हि अत्र आगत्य २० निमेषान् वा अर्धघण्टां वा तिष्ठतु। सूर्यप्रकाशं आर्द्रतां तृणगन्धं च अनुभवतु। भवतु नाम जीवने बहवः विषयाः सर्वथा एतादृशाः महतीः विषयाः न सन्ति।

प्रभारी सम्पादक: यी झूओ
प्रतिवेदन/प्रतिक्रिया