समाचारं

गतसप्ताहे वित्तपोषणशेषः १,३९८.८७८ अरब युआन् आसीत्, पूर्वव्यापारदिवसस्य तुलने ४.५७७ अरब युआन् न्यूनः अभवत् ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .विनिमयेन प्रकाशितस्य नवीनतमस्य आँकडानुसारं गतसप्ताहे (अगस्तस्य १२ दिनाङ्कतः १६ अगस्तपर्यन्तं) शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु मार्जिन-वित्तपोषणस्य, प्रतिभूति-ऋणस्य च शेषं १,४१३.१७६ अरब-युआन् आसीत्, यत् पूर्वव्यापारस्य तुलने ७.७९७ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् दिने, यस्य वित्तपोषणशेषः १,३९८.८७८ अरब युआन्, मासे मासे ४.५७७ अरब युआन् न्यूनता । विभिन्नविपण्यं दृष्ट्वा शङ्घाई-स्टॉक-एक्सचेंज-मध्ये वित्तपोषणस्य वित्तपोषणस्य च शेषं ७४५.४२२ अरब युआन् आसीत्, यत् पूर्वव्यापारदिवसस्य तुलने ५.५५१ अरब युआन् न्यूनीकृतम्, शेन्झेन्-स्टॉक-एक्सचेंजे वित्तपोषणस्य वित्तपोषणस्य च शेषं ६६७.७५४ अरब युआन् आसीत् , पूर्वव्यापारदिवसस्य तुलने २.२४६ अरब युआन् न्यूनता ।

गतसप्ताहे द्वयोः नगरयोः कुलम् १,४४४ स्टॉक्स् वित्तपोषणनिधिनां शुद्धक्रयणं कृतवन्तः, कुलम् ० स्टॉक्स् इत्यस्य शुद्धक्रयणराशिः १ अरब युआनतः अधिका आसीत् तेषु बाओस्टील् कम्पनी लिमिटेड्, पोली डेवलपमेण्ट्, तथा बैंक् आफ् निङ्गबो शीर्षत्रयस्थाने अभवत्, यत्र क्रयराशिः १८ कोटि युआन्, १०४ मिलियन युआन्, १०४ मिलियन युआन् इति ।

द्वयोः नगरयोः ५ स्टॉक्स् सन्ति येषां शुद्धवित्तपोषणक्रयणानां कुलव्यवहारराशिस्य १०% अधिकं भागः आसीत् तेषु सीएसएससी आपत्कालीनः, युन्नान ऊर्जा निवेशः, याक्सियाङ्ग स्टॉकः च शीर्षत्रयस्थाने सन्ति, येषु १३.१२%, ११.६६%, भागः अस्ति । तथा क्रमशः ११.०५% ।

(सम्वादकः झाङ्ग ज़िवेइ) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया