2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज (न्यूज नेटवर्क) : अद्य (१८ अगस्त) राज्यकरप्रशासनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासे यथा यथा विभिन्नानां स्थूलनीतीनां प्रभावः क्रमेण प्रकाशितः तथा तथा बाजारसंस्थानां विक्रयराजस्वं निरन्तरं पुनः प्राप्तम्, यत्र अनेकेषु सकारात्मकप्रकाशनानि सन्ति क्षेत्राणि ।
राज्यकरप्रशासनस्य मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् जुलैमासे मम देशस्य औद्योगिक-अर्थव्यवस्थायां निरन्तरं पुनर्प्राप्तिः अभवत्, औद्योगिक-उद्यमानां विक्रय-आयः च वर्षे वर्षे ६% वर्धितः, यत् 1.7 प्रतिशताङ्कं अधिकम् अस्ति द्वितीयचतुर्थांशः ।
नवीनगुणवत्तायुक्तस्य उत्पादकतायां वृद्धिः त्वरिता अभवत्, उच्चप्रौद्योगिकीयुक्तानां उद्योगानां विक्रयराजस्वं च वर्षे वर्षे १३.३% वर्धितम् । इलेक्ट्रॉनिक्स-सञ्चार-उपकरण-निर्माणम्, रेलवे, जहाज-विमान-उपकरण-निर्माणम्, नवीन-ऊर्जा-वाहन-निर्माणम् इत्यादीनां सामरिक-उदयमान-उद्योगानाम् विक्रय-आयः सर्वेषु द्वि-अङ्कीय-वृद्धिः निर्वाहिता अस्ति
यन्त्राणि उपकरणानि च अद्यतनं कृत्वा पुरातनं उपभोक्तृवस्तूनि नूतनानि उपभोक्तृवस्तूनि प्रतिस्थापयितुं प्रभावः स्पष्टः अस्ति । देशे सर्वत्र उद्यमैः क्रीतयन्त्राणां उपकरणानां च राशिः वर्षे वर्षे ८.५% वर्धिता, द्वितीयत्रिमासे २.८ प्रतिशताङ्कस्य वृद्धिः तेषु उद्योगः परिवहनं च इत्यादिषु प्रमुखक्षेत्रेषु क्रीतस्य यन्त्राणां उपकरणानां च राशिः वर्षे वर्षे क्रमशः ७.२%, १४.८% च वर्धिता, यत् द्वितीयत्रिमासे वृद्धिदरात् महत्त्वपूर्णतया अधिका आसीत् उपभोक्तृवस्तूनाम् व्यापारनीत्या निवासिनः स्वस्य उपभोगक्षमतां व्यवस्थितरूपेण विमोचयितुं मार्गदर्शनं कृतवती अस्ति तथा च गृहोपकरणानाम् खुदराविक्रयः, फर्निचरस्य खुदराविक्रयः च वर्षे वर्षे क्रमशः ८.५%, ११.७% च वर्धितः। ययोः द्वयोः अपि द्वितीयत्रिमासे वृद्धिदरात् अधिकं आसीत् ।
व्यावसायिकसंस्थानां दृष्ट्या अस्मिन् वर्षे जुलैमासस्य अन्ते देशे सर्वत्र नूतनानां करसम्बद्धानां व्यावसायिकसंस्थानां संख्यायां वर्षे वर्षे ७.३% वृद्धिः अभवत् तेषु चालानं प्राप्यमाणानां गृहाणां संख्या च... declare आयः वर्षे वर्षे ८.५% वर्धितः अस्ति, यत् सर्वेषां नूतनानां गृहेषु ६७.४% भागः अस्ति, यत् वर्षे वर्षे ०.७ प्रतिशताङ्कस्य वृद्धिः अस्ति ।
(शङ्गगुआन न्यूज) २.