समाचारं

Lynk & Co कारस्वामिनः संयुक्तं वक्तव्यं जारीकृतवन्तः यत् बहुधा कारस्य यन्त्रस्य च समस्याः भवन्ति तथा च ते Flyme इत्यत्र उन्नयनं कर्तुं आशां कुर्वन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] अधुना एव Zhichepai ​​इत्यनेन अवलोकितं यत् Lynk & Co कारस्वामिभिः जारीकृतेन संयुक्तवक्तव्येन अन्तर्जालस्य व्यापकं ध्यानं आकर्षितम्। वक्तव्ये सूचितं यत् Lynk & Co कारमध्ये स्थापिते OS N कारप्रणाल्यां समस्यानां श्रृङ्खला अस्ति, यत्र अटत् परिचालनान्तरफलकं, दुर्बलं नेविगेशन अनुकूलनं च सन्ति एतत् दृष्ट्वा कारस्वामिनः आशान्ति यत् Lynk & Co इत्यस्य 8155 चिप्-सञ्चालितं OS N कार-प्रणालीं Flyme Auto-प्रणाल्यां उन्नयनं कर्तुं विचारयिष्यति ।


Lynk & Co कारस्वामिनः अवदन् यत् यद्यपि OS N वाहनप्रणाली उन्नत 8155 चिप् आधारिता अस्ति तथापि प्रभावी अद्यतनस्य समर्थनस्य च अभावात् प्रणाल्याः वास्तविकप्रदर्शनस्य पूर्णतया उपयोगः न कृतः। कारस्वामिनः अवलोकितवन्तः यत् Geely इत्यस्य अन्ये मॉडल्, यथा...गैलेक्सी एल 6पैरामीटर्चित्र) तथा L7 इत्यनेन Flyme Auto प्रणाल्याः अद्यतनयोजनानि पूर्वमेव प्रदत्तानि सन्ति, अतः ते अपि आशान्ति यत् Lynk & Co इत्यनेन स्ववाहनानां कृते अपि एतादृशी उन्नयनसेवाः प्रदातुं शक्नुवन्ति।

अस्य आह्वानस्य प्रतिक्रियारूपेण Lynk & Co इत्यनेन आधिकारिकतया प्रतिक्रिया दत्ता अस्ति । अधिकारिणः अवदन् यत् LYNK OS N प्रणाल्याः 8155 चिप्स् इत्यनेन सुसज्जितानां सर्वेषां मॉडलानां अनुकूलनविकासः सम्पन्नः अस्ति, तथा च तृतीयत्रिमासे Flyme Link इत्यस्य केषाञ्चन पारिस्थितिककार्यस्य परिचयार्थं प्रमुखं उन्नयनं भविष्यति। परन्तु 8155 चिप् इत्यस्य गणनाशक्तिसीमायाः कारणात् LYNK OS N प्रणाली Flyme Auto इत्यस्य सर्वाणि विशेषतानि, यथा गतिशीलत्रिविमप्रभावाः, लघुविण्डोमोड् च पूर्णतया प्रतिकृतिं कर्तुं न शक्नोति


Lynk & Co विद्यमानस्य LYNK OS N प्रणाल्याः अनुकूलनं निरन्तरं कर्तुं तस्य स्थिरतां प्रवाहतां च सुधारयितुम् प्रतिज्ञायते, यत् Flyme Auto प्रणाल्याः समतुल्यः मूलभूतः कार्यात्मकः अनुभवः प्राप्तुं शक्यते अधिकारी इदमपि उल्लेखितवान् यत् यद्यपि LYNK OS N प्रणाली प्रत्यक्षतया Flyme Auto इत्यत्र उन्नयनं कर्तुं न शक्यते तथापि भविष्ये बृहत्-परिमाणस्य उन्नयनं मुख्यविषयाणां समाधानार्थं समर्पितं भविष्यति येषां विषये उपयोक्तारः चिन्तिताः सन्ति।

एतत् संयुक्तवक्तव्यं Lynk & Co कारस्वामिनः उच्चगुणवत्तायुक्तस्य कारस्य अनुभवस्य माङ्गं प्रतिबिम्बयति। स्मार्टकारप्रौद्योगिक्याः निरन्तरविकासेन सह उपयोक्तारः वाहनस्य अन्तः इन्फोटेनमेण्ट्-प्रणालीनां उपयोगस्य सुगमतायाः कार्यक्षमतायाः च विषये अधिकाधिकं ध्यानं ददति Lynk & Co कारस्वामिनः आशान्ति यत् एतस्य आह्वानस्य माध्यमेन निर्मातारः उपयोक्तृप्रतिक्रियायां अधिकं ध्यानं दास्यन्ति तथा च प्रणालीसुधारस्य गतिं त्वरयिष्यन्ति।