समाचारं

अनुचितं फर्निचरस्य डिजाइनं घातकं भवितुम् अर्हति! फर्निचरक्रयणकाले केषां सुरक्षाकारकाणां विचारः करणीयः ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः कतिपयवर्षेभ्यः पूर्वं "घातकवक्षःस्थलस्य" विषये वार्ताम् अद्यापि स्मर्यन्ते?

अनुचितं फर्निचर-निर्माणं गम्भीर-सुरक्षा-खतराणां कारणं भवितुम् अर्हति यथा, "घातक-वक्षः" अयुक्त-निर्माणस्य, स्थापनायाः च कारणेन त्रासदीं जनयति स्म । यथार्थतः फर्निचरस्य अनेके कारकाः सन्ति ये सुरक्षायाः निकटतया सम्बद्धाः सन्ति यदि भवान् इच्छति यत् भवतः परिवारः सम्भाव्यसुरक्षासंकटयुक्ते गृहे निवसतु तर्हि भवान् निम्नलिखित फर्निचरसुरक्षासंकटानां विषये अवगतः भवितुमर्हति

1. स्थिरं विश्वसनीयं च



अस्माकं दैनन्दिनजीवनक्षेत्रे फर्निचरं मुख्यघटकं भवति, यथा सोफाः, भोजनमेजः, कुर्सीः, शय्याः... एतानि फर्निचराणि वयं प्रतिदिनं उपयुञ्ज्महे, अतः अस्माभिः स्थिरं विश्वसनीयं च चयनं कर्तव्यम्।

फर्निचरं क्रीणन्ते सति स्थलं गत्वा तस्य चयनं करणीयम्, तत् प्रबलतया कम्पयित्वा तस्य प्रयासः करणीयः यत् एतत् कियत् स्थिरं भवति - सर्वप्रथमं सामग्री विश्वसनीयं भवितुमर्हति, न तु न्यूनगुणवत्तायुक्तानि सामग्रीनि येषां भङ्गः सुलभः भवति द्वितीयं, स्थापनासंरचना अपि दृढा भवितुमर्हति, मोर्टिसं, टेननसंरचनं च कर्तुं असम्भवं, परन्तु पर्याप्तं दृढतया स्थापनीयम्।

2. चापकोणाः



प्रायः यत्र नित्यक्रियाः भवन्ति तत्र फर्निचरं स्थाप्यते अतः नित्यं उल्टानां आकस्मिकक्षतिं न भवेत् इति कृत्वा फर्निचरस्य कोणाः अतितीक्ष्णाः न भवेयुः विशेषतः पाषाणकाचधातुनिर्मितं फर्निचरं यदि कोणाः अतितीक्ष्णाः सन्ति तर्हि केवलं हत्याशस्त्रं भवति, भवतः परिवारस्य सुरक्षायाः कृते महत् गुप्तं संकटं च जनयति

3. निम्नमन्त्रिमण्डलानि पतनं निवारयन्ति



यथा, गृहे कृशाः, उच्छ्रिताः च अलमारीः, जूता-मन्त्रिमण्डलानि च बलेन बहिः आकृष्य सहजतया पतितुं शक्नुवन्ति, विशेषतः येषां दराजाः सन्ति, ये गुरुवस्तूनि भारिताः सन्ति, ते बहिः आकृष्य सहजतया पतितुं शक्नुवन्ति मन्त्रिमण्डलस्य पार्श्वे मन्त्रिमण्डलेन निपीडितं भवेत् अतः मन्त्रिमण्डलस्य पतनं न भवतु इति उपायाः करणीयाः, पृष्ठपटलं भित्तिषु पेचयितुम्

4. पर्यावरण-अनुकूल-सामग्री



यदा फर्निचरस्य उपयोगः भवति तदा अस्माकं शरीरस्य प्रत्यक्षसम्पर्कः भविष्यति यदि फर्निचरस्य सामग्री पर्यावरणस्य अनुकूलं नास्ति तर्हि तस्य कारणेन त्वचायाः एलर्जी भवितुम् अर्हति;यदि फॉर्मेल्डीहाइड् अथवा टीवीओसी मानकं अतिक्रमति तर्हि तत् गन्धं उत्सर्जयिष्यति, यत् करिष्यति परिवारस्य स्वास्थ्याय भयानकाः परिणामाः भवन्ति हानिकारकाः गम्भीराः प्रकरणाः ल्युकेमिया इत्यादयः रोगाः अपि प्रेरयितुं शक्नुवन्ति ।

5. दमघोषस्य जोखिमः नास्ति



यदि भवतः गृहे शिशवः लघुबालकाः च सन्ति तर्हि भवन्तः अधिकं बालसदृशं अद्वितीयं च फर्निचरं क्रेतुं इच्छन्ति यदा एतादृशं फर्निचरं क्रीणाति तदा भवन्तः "दमघोटस्य जोखिमस्य" विषये अपि विचारणीयाः सन्ति - 1. तत्र उजागरिताः उपसाधनाः न भवेयुः बालकानां निगलनं, श्वासप्रश्वासयोः च निवारणं कर्तुं लघुतराः आकाराः अयुक्ततया निर्मितं मृदुपरिसरं, यत् बालकानां उपरि शयनं कृत्वा श्वासप्रश्वासयोः कारणं भवितुम् अर्हति ।

6. स्वच्छं कर्तुं सुलभम्



प्रतिदिनं फर्निचरस्य उपयोगः भवति, तस्मिन् क्रीडने बालकानां कृते मलिनता सुलभा भवति यदि समये मलिनता न स्वच्छा भवति तर्हि जीवाणुः, ढालः अपि प्रजननं कर्तुं शक्नोति, यत् परिवारस्य श्वसनस्वास्थ्यस्य कृते अतीव हानिकारकं भवति



एतादृशं फर्निचरं चिनुत यस्य स्वच्छता, परिचर्या च सुलभा भवति, यथा ठोसकाष्ठस्य फर्निचरं यदि मलिनं भवति तर्हि तत् स्वच्छं कुर्वन्तु यदि भवन्तः वस्त्रस्य फर्निचरं क्रीणन्ति तर्हि अवश्यमेव हटनीयं प्रक्षालनीयं च फर्निचरं क्रीणीत, अन्यथा वस्त्रं धूलिम् अवशोषयति, भविष्यति च कालान्तरे कृष्णवर्णीयः, ढालयुक्तः च ।

7. परिमाणेन अतिबृहत् मा भवतु



केवलं फर्निचरस्य आकारः पर्याप्तः इति सुनिश्चितं कुरुत, अतिविशालः मा भवतु! आकारः अतिविशालः भवति, येन अन्तरिक्षं जनसङ्ख्यायुक्तं भवति, तथा च नित्यं गमनसमये अपि सुलभतया टकरावः भवति, येन आकस्मिकक्षतिः भवति ।

8. पतनस्य खतरान् निवारयन्तु



केचन फर्निचरशैल्याः छिद्राणि अन्तरालानि च भवन्ति यदि एतेषु फर्निचरखण्डेषु छिद्राणि अन्तरालानि च अयुक्तानि सन्ति तर्हि भवतः अङ्गुलीः यदा भवन्तः तान् स्थापयन्ति तदा अटन्ति, येन आकस्मिकं चोटः भवति! छिद्र-अन्तराल-युक्तानां फर्निचरस्य कृते छिद्र-अन्तरालयोः आकारः गभीरता च आकस्मिकक्षतिं परिहरितुं विशिष्टानि आवश्यकतानि पूरयितुं अर्हति ।

डिजाइनभगिनी कतिपयानि शब्दानि सारांशतः अकरोत्——

गृहं अस्माकं कृते उष्णं आरामदायकं च स्थानम् अस्ति, तथा च फर्निचरः प्रत्येकस्य परिवारस्य अनिवार्यः भागः अस्ति यत् अस्माकं परिवाराणां कृते सुरक्षितं आरामदायकं च वातावरणं प्रदातुं सुरक्षितं विश्वसनीयं च फर्निचरं चयनं कर्तव्यं तथा च यदा वयं सर्वाधिकं आरामं आरामदायकं च भवेम तदा अप्रत्याशित-आपदानां परिहारः करणीयः .