समाचारं

लीक् कृता सूचना चतुर्थः iPhone 16 Pro वर्णः भूरेण अपेक्षया अधिकं गहरे सुवर्णः दर्शयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीकर मैजिन् बु इत्यनेन एक्स इत्यस्मिन् नूतनं फोटो स्थापितं, यत्र आगामिस्य iPhone 16 Pro श्रृङ्खलायाः कथितानि रङ्गस्य नमूनानि दर्शितानि सन्ति। पूर्वचित्रेषु भूरेण "कांस्य"वर्णः भ्रामकः आसीत् इति प्रतिवेदने उल्लेखितम् ।


वर्णाः "श्वेतः, कृष्णः, सुवर्णः, धूसरः च" इति सूचीकृताः सन्ति । सः अवलोकितवान् यत् सुवर्णं अतीव कृष्णं सुवर्णं यत् "तुल्यकालिकरूपेण अल्पं गभीरं च" अस्ति । iPhone 16 Pro तथा iPhone 16 Pro Max इत्येतयोः मध्ये iPhone 15 Pro श्रृङ्खलायाः इव शरीरस्य सामग्रीरूपेण टाइटेनियमस्य उपयोगः निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

पूर्वं सहचरः लीकरः सोनी डिक्सनः प्रकाशितः तस्मिन् फोटो मध्ये iPhone 16 Pro मॉडल् कथितं यत् श्वेत, कृष्ण, ग्रे तथा च अधिककांस्य अथवा भूरेण वर्णेन आगच्छन्ति यत् ततः परं "मरुभूमि" टाइटेनियम इति नाम्ना दत्तम् अस्ति एषः वर्णः वर्तमानकाले iPhone 15 Pro तथा iPhone 15 Pro Max इत्यत्र उपलभ्यमानस्य नीलवर्णीयस्य टाइटेनियमवर्णस्य स्थाने स्थातुं शक्नोति ।





यदि वार्ता समीचीना भवति तर्हि iPhone 16 Pro श्रृङ्खला श्वेत, कृष्ण, प्राकृतिक टाइटेनियमवर्णेषु एव तिष्ठति।

पूर्वं अफवाः सूचिताः आसन् यत् iPhone 16 Pro तथा iPhone 16 Pro Max इत्येतयोः चतुर्थः टाइटेनियमवर्णः "गुलाबः" अथवा "गुलाबसुवर्णः" भविष्यति । विश्लेषकः मिंग-ची कुओ प्रथमेषु अन्यतमः आसीत् यः गुलाबस्य टाइटेनियमस्य वर्णमार्गस्य पूर्वानुमानं कृतवान् ।

एप्पल् सेप्टेम्बरमासे पत्रकारसम्मेलनं कृत्वा iPhone 16 इत्यस्य सम्पूर्णं लाइनअपं घोषयिष्यति इति अपेक्षा अस्ति। तदतिरिक्तं, अद्यतनं AirPods, नूतनं सॉफ्टवेयरं च सह केचन नूतनाः Mac तथा iPad मॉडल् अपेक्षिताः सन्ति ।