2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[इजिप्ट्देशे ग्लोबल टाइम्स् विशेषसम्वादकः हुआङ्ग पेइझाओ ग्लोबल टाइम्स् विशेषसंवाददाता यू वेन्] "अस्माभिः युद्धविरामसम्झौतेः भवितुं प्रवृत्ताः इति वक्तुं भ्रमः एव। यत् वयं सम्मुखीभवामः तत् सम्झौता वा वास्तविकवार्तालापः वा न, अपितु आरोपितः आदेशः by the United States." Palestine. इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-सदस्यः जुह्री १७ दिनाङ्के एएफपी-सञ्चारमाध्यमेन अवदत्। प्रतिवेदनानुसारं एतत् पूर्वदिने अमेरिकादेशेन कृतस्य वक्तव्यस्य अस्वीकारस्य सदृशम् अस्ति । अमेरिका, कतार, मिस्र च १६ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः "रचनात्मकः" अस्ति तथा च वातावरणं सकारात्मकम् अस्ति तथा च अमेरिकीराष्ट्रपतिः बाइडेनः अवदत् यत् "वयं पूर्वस्मात् अपि अधिकं समीपे स्मः" इति गाजादेशे युद्धविरामसम्झौता। इजरायलस्य प्रधानमन्त्रिकार्यालयेन १७ दिनाङ्के उक्तं यत् युद्धविरामसम्झौतेः सम्भावनायाः विषये "सावधानीपूर्वकं आशावादी" अस्ति तथा च "अमेरिकादेशः अन्ये च मध्यस्थाः हमास-सङ्घस्य उपरि अधिकं दबावं दास्यन्ति इति आशास्ति यत् ते अमेरिकी-प्रस्तावस्य विरोधं न करिष्यन्ति" इति ." गाजा-देशे युद्धविराम-सम्झौतेः विषये दलानाम् मध्ये स्पष्टस्य "तापमान-अन्तरस्य" विषये एजेन्सी-फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् अमेरिकी-डेमोक्रेटिक-दलः अस्मिन् सप्ताहे २०२४ तमे वर्षे राष्ट्रपति-निर्वाचनस्य उम्मीदवारत्वेन उपराष्ट्रपति-हैरिस्-इत्यस्य नामाङ्कनार्थं राष्ट्रिय-सम्मेलनं करिष्यति , , गाजादेशे युद्धविरामसम्झौतां कृत्वा महती विजयः भविष्यति। परन्तु ब्रिटिश-"गार्जियन"-पत्रिकायाः टिप्पणी-लेखः प्रकाशितः यत् इजरायल-सर्वकारः, हमास-सङ्घः वा युद्धविराम-सम्झौतां कर्तुं न इच्छति इति । यदा बहवः दलाः युद्धविरामस्य सम्भावनायाः विषये घोरस्पर्धायां प्रवृत्ताः सन्ति, तदा २५ वर्षेभ्यः गाजापट्टे पोलियो-रोगस्य (सामान्यतया "पोलियो" इति नाम्ना प्रसिद्धः) प्रथमः प्रकरणः चिन्ताजनकः अस्ति
२०२४ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के स्थानीयसमये प्यालेस्टिनीजनाः अस्थायीविस्थापनशिबिरात् पलायनस्य सज्जतां कुर्वन्तः गाजापट्टिकायाः खान यूनिस् इत्यत्र स्वस्य तंबूविच्छेदनं कृतवन्तः । (दृश्य चीन) २.
हमासस्य अधिकारी बाइडेन् इत्यस्य दावानां खण्डनं करोति
गाजा-नगरे युद्धविराम-वार्तालापस्य नूतनः दौरः १५ दिनाङ्के आरब्धः, कतार-राजधानी-दोहा-नगरे च द्वौ दिवसौ यावत् चलितवान् , परन्तु मध्यस्थस्य "सन्देश" वार्तायां परोक्षरूपेण भागं गृहीतवान् । कतार, अमेरिका, मिस्र च १६ दिनाङ्के संयुक्तं वक्तव्यं प्रकाशितवन्तः यत् मध्यस्थैः "संक्रमणकालीनप्रस्तावः" प्रस्तावितः यत् इजरायल-हमास-योः मध्ये मतभेदं पूरयितुं साहाय्यं करिष्यति तथा च द्वयोः पक्षयोः शीघ्रं युद्धविरामसम्झौते प्रासंगिकं कार्यान्वयनम् सहमतिः । त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः आगामिषु कतिपयेषु दिनेषु मिस्रस्य राजधानी कैरोनगरे सम्झौतां अन्तिमरूपेण स्थापयितुं लक्ष्यं कृत्वा वार्ताम् करिष्यन्ति।
तदनन्तरं बाइडेन् इत्यस्य वचनं अधिकं सकारात्मकं आसीत् । सः गाजादेशे युद्धविरामसम्झौतां प्राप्तुं "आशावादी" इति अवदत्, "वयं पूर्वस्मात् अपि समीपे स्मः" इति, विदेशसचिवं ब्लिङ्केन् इजरायल्-देशं प्रेषयिष्यति यत् सः "युद्धविराम-सम्झौतेः प्रति कार्यं" निरन्तरं कर्तुं शक्नोति
"गाजादेशे युद्धविरामस्य आशाः वर्धन्ते, ब्लिङ्केन् च मध्यपूर्वं प्रति आगच्छति" इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन १८ दिनाङ्के उक्तं यत् गतवर्षस्य अक्टोबर् मासे प्यालेस्टाइन-इजरायलयोः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य आरम्भात् आरभ्य शीर्षस्थाने अमेरिकादेशः राजनयिकः दशमवारं मध्यपूर्वं गतः, इजरायलनेतृभिः सह वार्तायां भागं ग्रहीतुं तेल अवीवनगरं गन्तुं योजनां स्थगितवान् । प्रतिवेदनानुसारं गाजा-देशे युद्धविराम-वार्तालापः कतिपयान् मासान् यावत् प्रचलति, निष्क्रियः च अस्ति, "तस्य विषये आशावादः अन्ततः निराधारः सिद्धः" इति अस्मिन् वर्षे मे-मासस्य अन्ते जून-मासस्य आरम्भे च अमेरिका-देशः गाजा-देशस्य कृते युद्धविराम-योजनां प्रस्तावितवान्, इजरायल्-देशेन युद्धविराम-सम्झौतां स्वीकृतवान् इति दावान् कृत्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावः २७३५ स्वीकुर्वितुं धक्कायितवान् तथापि वास्तविकता तस्य विपरीतम् एव अस्ति तथा गाजानगरे युद्धं न स्थगितम्।
ब्रिटिश-प्रसारण-निगमेन (BBC) १७ दिनाङ्के ज्ञापितं यत् एतत् प्रथमवारं न यत् बाइडेन् इत्यनेन उक्तं यत् सः मन्यते यत् गाजा-देशे युद्धविराम-सम्झौता भवितुं प्रवृत्ता अस्ति - परन्तु सर्वे तस्य इव सावधानीपूर्वकं आशावादीः न सन्ति |. बाइडेन् इत्यस्य वक्तव्यस्य अनन्तरं हमासस्य एकः वरिष्ठः अधिकारी बीबीसी-सञ्चारमाध्यमेन अवदत् यत् "मध्यस्थेभ्यः अस्माभिः प्राप्ता सूचना अतीव निराशाजनकः अस्ति, प्रगतिः अपि न कृता" तथा च मध्यस्थाः "भ्रमविक्रयणं कुर्वन्ति" इति भाष्यस्य मतं यत् इजरायल्-हमास-देशयोः "अनिच्छया वार्तामेजं प्रति कर्षितम्" यतोहि युद्धविरामस्य मध्यस्थाः देशाः असफलवार्तालापस्य परिणामस्य विषये चिन्तिताः आसन् इरान् इत्यनेन पूर्वं उक्तं यत् यदि निकटभविष्यत्काले गाजादेशे युद्धविरामसम्झौता न सम्भवति तर्हि इराणस्य भूमौ हमास-नेता हनियेहस्य हत्यायाः प्रतिकारं इजरायलस्य विरुद्धं करिष्यति। "हमासः तस्य मित्रराष्ट्राणि च अमेरिकीसर्वकारः समयं क्रेतुं प्रयतते इति निश्चयः अस्ति।"
कतारस्य अलजजीरा-संस्थायाः १७ दिनाङ्के उक्तं यत् यदा अमेरिका-देशेन व्यक्तस्य आशावादस्य विषये पृष्टः तदा हमास-राजनैतिक-ब्यूरो-सदस्यः बदरान् अवदत् यत् हमास-सङ्घः अमेरिका-देशं मध्यस्थरूपेण न पश्यति, अपितु इजरायल-युद्धस्य प्रवर्तकरूपेण गाजा। तथा समर्थकाः। संस्थायाः अन्यः सदस्यः हमदानः अलजजीरा-सञ्चारमाध्यमेन अवदत् यत् इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू तस्य सर्वकारः च युद्धविराम-सम्झौतां कर्तुं न इच्छन्ति इति सर्वे जानन्ति, इजरायल्-देशेन वार्तायां विध्वंसस्य प्रयासे नूतनाः शर्ताः प्रस्ताविताः।
सम्झौतेः विषयवस्तुविषये पक्षयोः पर्याप्तः भेदः अस्ति । इजरायलस्य टाइम्स् इति पत्रिकायाः कथनमस्ति यत् अमेरिकादेशेन प्रस्तावितायां "नवीनसंक्रमणकालीनयोजनायां" नेतन्याहू इत्यनेन अन्तिमसप्ताहेषु आग्रहः कृतः यत् इजरायलसेना गाजानियन्त्रणे मिस्रदेशस्य सीमान्तरे "फिलाडेल्फियागलियारे" एव तिष्ठति इति गाजापट्टिकायाः उत्तरदक्षिणक्षेत्रयोः विभाजनं कृत्वा पुनरागच्छन्तः प्यालेस्टिनीजनानाम् हमाससदस्यानां कृते परीक्षणार्थं मुख्ययानमार्गः । एतेषु आग्रहेषु हमास-सङ्घः स्पष्टतया विरोधं कृतवान् अस्ति । इजरायलस्य चैनल् १२ इत्यनेन उक्तं यत् इजरायल्-देशः एतयोः प्रमुखयोः विषययोः विषये अमेरिका-देशेन सह वार्तालापं करिष्यति चेत् एव इजिप्ट्-कतार-देशयोः कृते हमास-सङ्घः सम्झौतां स्वीकुर्वन्तु इति आग्रहं करिष्यति |.
गाजादेशे पोलियो-प्रकोपः सम्भवः
गाजाविरुद्धं इजरायलस्य सैन्यकार्यक्रमाः निरन्तरं प्रचलन्ति, गाजादेशे मानवीयसंकटः अपि निरन्तरं दुर्गतिम् अवाप्नोति । १६ दिनाङ्के प्यालेस्टिनीदेशस्य स्वास्थ्यमन्त्रालयेन दक्षिणगाजापट्टिकायां २५ वर्षेषु प्रथमः पोलियो-रोगः ज्ञातः, अन्ये अपि अनेके शङ्किताः प्रकरणाः अपि आसन्, येषां लक्षणं तथैव आसीत्
अलजजीरा १८ दिनाङ्के अवदत् यत् गाजादेशे पोलियो-रोगस्य खतरा तीव्रगत्या वर्धते, सहायतासंस्थाः सर्वेभ्यः पक्षेभ्यः युद्धं स्थगयितुं आह्वानं कृतवन्तः येन ते टीकाकरणं सुदृढं कर्तुं शक्नुवन्ति, प्रकरणानाम् पूर्णप्रकोपं च निवारयितुं शक्नुवन्ति। एसोसिएटेड् प्रेस इत्यनेन अन्तर्राष्ट्रीयसहायतासङ्गठनानां प्रमुखस्य फ्रांसिस् ह्युग्स् इत्यस्य उद्धृत्य उक्तं यत्, "आगामिषु कतिपयेषु सप्ताहेषु वा एकमासे वा पोलियो-प्रकोपस्य (गाजा-देशे) दुर्गतेः परिदृश्यस्य पूर्वानुमानं कुर्मः, तस्य सज्जतां च कुर्मः that since the new युद्धस्य आरम्भात् आरभ्य गाजादेशे जायमानानां प्रायः ५०,००० शिशवानां पोलियो-रोगस्य टीकाकरणं न कृतम् ।
वाशिङ्गटन-पोस्ट्-पत्रिकायाः १८ दिनाङ्के उक्तं यत् एषः परिणामः इजरायल्-देशस्य गाजा-देशे मासान् यावत् चलितस्य युद्धस्य दुःखदः परिणामः अस्ति, यया स्थानीयजलस्य, स्वच्छतायाः च आधारभूतसंरचना नष्टा अभवत् प्यालेस्टिनीदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् पोलियो अत्यन्तं संक्रामकः अस्ति तथा च संक्रमितानां कृते पक्षाघातः, मृत्युः च भवितुम् अर्हति यावत् गाजादेशे मानवीयसंकटस्य पूर्णतया समाधानं न भवति तावत् एषः रोगः निरन्तरं प्रसरति। “एतत् अतीव चिन्ताजनकम्” इति यूनिसेफस्य प्रवक्ता अम्मारः अवदत् (प्रथमपृष्ठात् निरन्तरं) “युद्धग्रस्तक्षेत्रे टीकाकरणम् असम्भवम्, अन्ये विकल्पाः च गाजा-नगरस्य बालकानां कृते अयुक्ताः सन्ति ” इति संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् आहूतवान् मानवीययुद्धविरामस्य कृते यत् संयुक्तराष्ट्रसङ्घः गाजादेशस्य १० वर्षाणाम् अधः ६४०,००० बालकानां कृते पोलियो-टीकाकरण-अभियानं आरभ्यत इति
'निराशः प्रयासः' इति ।
यद्यपि अमेरिकादेशः बहिः जगति "सकारात्मकसंकेतान्" प्रेषयति तथापि प्रतिकूलस्वरस्य प्रचलनं दृश्यते । ब्रिटिश-"गार्जियन"-पत्रिकायाः १८ दिनाङ्के एकं टिप्पणीं प्रकाशितम् यत् नवीनतम-वार्ता-चक्रस्य समाप्तेः कारणात् अस्मिन् सप्ताहान्ते गाजा-देशे युद्धविरामस्य यत्किमपि आशा ध्वस्तं जातम्। तदनन्तरं अग्रे चर्चाः भविष्यन्ति, परन्तु एते शान्तिस्य वास्तविकं अवसरं प्रदातुं न अपितु प्रक्रियां निरन्तरं स्थापयितुं अधिकं निराशः प्रयासः अस्ति।
गार्जियन-लेखस्य मतं यत् एकदर्जनाधिक-परिक्रमाः मध्यस्थतावार्तालापाः, संयुक्तराष्ट्रसङ्घस्य संकल्पाः, अमेरिका-सदृशानां प्रमुखशक्तीनां दबावः, अन्ये च बहवः कारकाः इजरायल्-देशस्य वा हमास-देशस्य वा नेतारः अस्य समाप्त्यर्थं आवश्यकानि रियायताः दातुं प्रेरयितुं असफलाः अभवन् प्रचलति युद्धम्। कारणं सरलम् अस्ति यत् द्वन्द्वस्य उभयतः निर्णयकर्तारः स्वसमयं प्रतीक्षन्ते यत् ते स्वस्य कृते सर्वोत्तमम् इति सम्झौतां प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्ति। सौदाविशिष्टतायाः विषये दिवसानां विवादेन एतत् तथ्यं अस्पष्टं जातं यत् युद्धविरामस्य सहमतिः तदा एव कर्तुं शक्यते यदा उभयपक्षस्य प्रभावशालिनः निर्णयकर्तारः इदानीं युद्धस्य समाप्त्यर्थं योग्यः समयः इति निर्णयं कुर्वन्ति तत् सम्प्रति न दृश्यते । इजरायलस्य अन्तर्राष्ट्रीयप्रतिष्ठायाः, अमेरिकादेशेन सह सम्बन्धस्य च महती क्षतिः, महती आर्थिकहानिः, ३०० तः अधिकानां सैनिकानाम् मृत्युः, कब्जाकृते पश्चिमतटे जनानां क्रोधः च अभवत् चेदपि नेतन्याहू अद्यापि निश्चिन्तः इव दृश्यते यत्... युद्धं तत् निवारयितुं अपेक्षया लाभाः सन्ति।
समाचारानुसारं हमासस्य नूतनः नेता सिन्वारः सम्झौतां प्राप्तुं त्वरितम् न दृश्यते। गार्जियनपत्रिकायाः कथनमस्ति यत् सिन्वरः २०११ तमे वर्षे कैदीविनिमयद्वारा मुक्तः न अभवत् तावत् यावत् इजरायलस्य कारागारे २३ वर्षाणि यावत् कारागारं गतः ।तस्य करियरस्य लक्ष्यं इजरायलस्य विनाशः आसीत् सिन्वरः अस्मिन् मासे हमास-सङ्घस्य नेता निर्वाचितः, सः अधिकव्यावहारिक-हानियेह-सङ्घस्य स्थाने निर्वाचितः । एतेन युद्धविरामस्य सम्भावना वर्धते इति अल्पाः एव पर्यवेक्षकाः मन्यन्ते । "सिन्वारः इदानीं मन्यते इव यत् हमासः वार्तायां दृढस्थाने अस्ति तथा च गाजा-नागरिकाणां दुःखेन इजरायल्-देशे अन्तर्राष्ट्रीय-दबावः वर्धितः अतः इजरायल्-देशः अधिकानि रियायताः दातुं बाध्यः भवितुम् अर्हति । सः अपि जानाति यत् हमास-सङ्घः (गाजा-देशस्य) मध्ये अस्ति अधिकांशक्षेत्रेषु एव स्थितवान् तथा च समूहः नूतनान् योद्धान् नियोक्तुं समर्थः अभवत्” इति ।
अलजजीरा-सङ्घस्य एकः संवाददाता १८ दिनाङ्के अवदत् यत् इजरायल्-हमास-देशयोः द्वयोः अपि अवश्यमेव अवगन्तव्यं यत् ते युद्धे यत् लक्ष्यं प्राप्तुं असफलाः अभवन् तत् कूटनीतिकमाध्यमेन प्राप्तुं न शक्नुवन्ति, वार्तायां च युद्धं "अन्यथा निरन्तरं भविष्यति" इति अर्थः