समाचारं

चीनीयपदकक्रीडासङ्घस्य पूर्वउपाध्यक्षः ली युयी इत्यस्य विरुद्धं १२ मिलियन युआन् घूसः स्वीकृतः इति आरोपेण ११ वर्षाणां कारावासस्य दण्डः दत्तः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगझौ-मध्यवर्ती-जनन्यायालयस्य आधिकारिक-वीचैट्-लेखानुसारं २०२४ तमस्य वर्षस्य अगस्त-मासस्य १९ दिनाङ्के प्रातःकाले हुबेई-प्रान्तस्य जिंगझौ-नगरस्य मध्यवर्ती-जनन्यायालयेन चीनीय-फुटबॉल-क्रीडायाः पूर्व-उपाध्यक्षस्य ली युयी-इत्यस्य उपरि प्रथम-चरणस्य निर्णयः सार्वजनिकरूपेण घोषितः संघ, घूसग्रहणस्य प्रकरणे प्रतिवादी ली युयी इत्यस्य घूसग्रहणस्य कारणेन ११ वर्षाणां कारावासस्य दण्डः दत्तः, घूसग्रहणात् प्राप्तं सम्पत्तिं च कानूनानुसारं प्रत्यागतं भविष्यति राज्यकोषं प्रति ।

पूर्वं निवेदितम्

२०२४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के हुबेई-प्रान्तस्य जिङ्ग्झौ-नगरस्य मध्यवर्ती-जनन्यायालये चीनीय-फुटबॉल-सङ्घस्य पूर्व-उपाध्यक्षस्य ली युयी-इत्यस्य घूस-प्रकरणस्य प्रथम-पदस्य जन-सुनवायी अभवत्

जिंगझौ नगरपालिका जनअभियोजकालयेन आरोपितं यत् २००४ तः २०२१ पर्यन्तं प्रतिवादी ली युयी क्रमशः शङ्घाई जिनशान जिलासमितेः उपसचिवः, जिलामेयरः, चीनीयफुटबॉलसङ्घस्य उपाध्यक्षः, अध्यक्षः च इति स्वस्य पदस्य सुविधायाः अथवा अधिकारस्य लाभं गृहीतवान् of the Chinese Super League Co., Ltd., स्थितिनिर्माणस्य शर्तानाम् सुविधा, फुटबॉलक्लबलीगस्य अवरोहणं तथा अभियांत्रिकीपरियोजनानां अनुबन्धनम् इत्यादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायतां प्रदातुं, अन्येभ्यः कुलम् 12 मिलियन-अधिकं धनं अवैधरूपेण स्वीकुर्वन् च युआन् । अभियोजकमण्डलेन अनुरोधः कृतः यत् ली युयी घूसग्रहणस्य आपराधिकरूपेण उत्तरदायी भवतु इति ।

चित्रे न्यायालयस्य सुनवायीदृश्यं दृश्यते (चित्रं Jingzhou Intermediate People’s Court, Hubei Province इत्यनेन प्रदत्तम्)

विवादस्य समये अभियोजकमण्डलेन प्रासंगिकसाक्ष्यं प्रस्तुतम्, प्रतिवादी ली युयी च तस्य रक्षकेण च न्यायालयस्य आश्रयेण स्वस्य मतं पूर्णतया प्रकटितम् न्यायालये च पश्चात्तापः।

विवादस्य अन्ते न्यायालयः स्थगितवान्, पश्चात् निर्णयस्य घोषणां च कृतवान् ।

एनपीसी-उपनिदेशकाः, सीपीपीसीसी-सदस्याः, पत्रकाराः, सर्वेषां वर्गानां जनाः च सहितं ४० तः अधिकाः जनाः विवादे उपस्थिताः आसन् ।

चीनी फुटबॉलसङ्घस्य व्यावसायिकलीगपरिषदः कार्यकारीब्यूरो इत्यस्य पूर्वनिदेशकस्य चीनीसुपरलीगकम्पनीलिमिटेडस्य पूर्वाध्यक्षस्य च मा चेङ्गक्वान् इत्यस्य घूसग्रहणस्य, स्वप्रभावस्य उपयोगेन घूसग्रहणस्य च प्रकरणम् अपि श्रूयते स्म सार्वजनिकरूपेण तस्मिन् एव दिने हुबेई-प्रान्तस्य चोङ्गयाङ्ग-मण्डलस्य जनन्यायालयेन।