2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के सीसीटीवी-संस्थायाः "फेस् टु फेस्" इति कार्यक्रमे क्वान् होङ्गचान् पेरिस् ओलम्पिक-क्रीडायां एकल-स्पर्धायां चेन् युक्सी-इत्येतत् पराजयित्वा स्वस्य आन्तरिक-सङ्घर्षान् स्वीकृतवती क्रीडायाः अनन्तरं सा चिन्तितवती यत् तस्याः कृते स्वर्णपदकं प्राप्तुं अनुचितं वा इति, चेन् युक्सी अपि अतीव परिश्रमं कृतवान् इति सा जानाति इति अपि अवदत् वर्षद्वयं यावत् क्रमशः स्वर्णपदकं प्राप्तुं विषये क्वान् होङ्गचान् इत्यनेन उक्तं यत् सा विशेषतया प्रसन्ना नास्ति, चेन् युक्सी इत्यनेन उक्तं यत्, सशक्ततरं क्वान् होङ्गचान् इत्यनेन सह मिलित्वा आशीर्वादः अस्ति। मम भगिन्याः स्थितिः सहसा विस्तारिता अस्ति वा ?
चेन् युक्सी अपि कार्यक्रमे स्वीकृतवती यत् एकलगोताखोरीस्वर्णपदकं न प्राप्तवती इति सा खेदं अनुभवति । सा अवदत् यत् २०२१ तमस्य वर्षस्य वर्तमानस्थितौ सा वस्तुतः बहु सम्यक् जानाति यत् सा एकलक्षेत्रे स्थातुं न शक्नोति इति। तथापि सा उत्थाय केवलं प्रथमस्थानस्य कृते युद्धं कर्तुम् इच्छति स्म । यद्यपि सा पश्चातापं अनुभवति स्म तथापि सा पश्चातापं न करिष्यामि इति अवदत् ।
एतादृशेन आन्तरिकैकवाक्येन प्रेक्षकाः स्वक्रीडकानां आन्तरिकजगत् अधिकतया अवगन्तुं शक्नुवन्ति, अपि च जनाः स्वस्य अतिक्रमणस्य उत्कृष्टतायाः अनुसरणस्य च भावनां द्रष्टुं शक्नुवन्ति अस्मिन् अत्यन्तं स्पर्धायुक्ते क्रीडाजगति सफलानां संकोचः वा परिश्रमं कुर्वतां दृढता वा, जनान् गभीरं चिन्तयति, तेषां प्रशंसां च करोति