2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४-२५ लालिगा-सीजनस्य प्रथम-परिक्रमे मालोर्का-क्लबः ला-लिगा-दिग्गजानां, रक्षकविजेतृणां च रियल-मैड्रिड्-क्लबस्य पीके-क्रीडायाः कृते स्वस्य गृह-अङ्कणे उपविष्टवान्
द्वयोः पक्षयोः अन्तिमयोः मिलनयोः रियल मेड्रिड्-क्लबः मालोर्का-नगरं पराजितवान् (रियल् मेड्रिड्-क्लबः १-० इति स्कोरेन उभयक्रीडासु विजयं प्राप्तवान्) ।
प्रथमे ५ निमेषेषु कोर्टुआ इत्यनेन रियल मेड्रिड्-क्लबस्य गोलं अक्षुण्णं कृत्वा तेजस्वी रक्षणं कृतम् ।
एकनिमेषानन्तरं एमबाप्पे पृष्ठाङ्गणात् कन्दुकं प्राप्य विपक्षस्य दण्डक्षेत्रं प्रति त्वरितवान्, ततः पूर्वं रेफरी किमपि न अवदत्।
सप्तनिमेषेभ्यः अनन्तरं विनिसियस् दण्डक्षेत्रस्य दक्षिणभागे पार्ष्णिं कृत्वा सहायतां कृतवान् रोड्रीगोः कन्दुकं प्राप्य निरन्तरं अन्तः कटितवान् तथा च रियल मेड्रिड् अग्रतां प्राप्तुं अजेयचापं कृतवान्
५ निमेषेभ्यः अनन्तरं पेनाल्टीक्षेत्रस्य दक्षिणतः रोड्रीगो इत्यस्य शॉट् रक्षितः ।
द्वितीयपर्यन्तं ८ तमे मिनिट् मध्ये रोड्रीग्जः वामकोणस्य किकं गृहीत्वा गोलस्य दिशि गतः, पृष्ठबिन्दुतः कन्दुकं शिरसा कृत्वा मालोर्का-क्लबस्य समीकरणे सफलतया साहाय्यं कृतवान् ।
९ निमेषेभ्यः अनन्तरं एमबाप्पे पेनाल्टीक्षेत्रस्य वामभागस्य अन्तः कटयित्वा समीपकोणे गोलं कृतवान्, परन्तु विपक्षस्य गोलकीपरेन साहसेन रक्षितः
अन्ते रियल मेड्रिड्-क्लबः दुःखं प्राप्य मालोर्का-क्लबेन बद्धः अभवत्, उत्तमं आरम्भं च त्यक्तवान् ।