2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनः प्रीमियरलीगस्य सत्रः अस्मिन् सप्ताहान्ते प्रथमपरिक्रमस्य आरम्भं कृतवान् प्रथमपरिक्रमस्य मुख्यविषयः अद्य प्रातःकाले स्टैम्फोर्ड-सेतु-स्थले रक्षकविजेता म्यान्चेस्टर-नगरेण चेल्सी-नगरं दूरं चुनौतीं दत्तवान्। अस्य क्रीडायाः हालाण्ड्-नगरस्य कृते अपि विशेषं महत्त्वं वर्तते यद्यपि सः अस्मिन् ग्रीष्मकाले नॉर्वे-देशं यूरोपीयकप-क्रीडायाः नेतृत्वं कर्तुं असफलः अभवत् तथापि सः अस्य क्रीडायाः आरम्भं कृत्वा म्यान्चेस्टर-नगरस्य करियर-क्रीडायां सर्वेषु स्पर्धासु स्वस्य शततमं प्रदर्शनं कृतवान् हार्लैण्ड् पूर्वं ब्लू मून इत्यस्य पक्षतः ९९ वारं क्रीडितः, ९० गोलानि १५ सहायताः च योगदानं दत्तवान् तस्य आक्रामकदक्षता अत्यन्तं भयङ्करम् अस्ति ।
क्रीडायाः आरम्भः तुल्यकालिकरूपेण जडः अभवत्, परन्तु क्रीडायाः १८ तमे मिनिट् मध्ये हालैण्ड् स्वस्य प्रदर्शनं आरब्धवान् तस्मिन् समये डोकुः वामतः कटं कृत्वा हालैण्ड् कन्दुकं नेतृत्वं कृत्वा रक्षकद्वयस्य मध्ये पासं कृतवान् आक्रमणकारी गोलकीपरः । एषः तृतीयः सत्रः अस्ति यत् हालैण्ड् प्रीमियरलीगस्य प्रथमपरिक्रमे गोलं कृतवान् २०२२-२३ सत्रे हालैण्ड् इदानीं एव प्रीमियरलीगस्य प्रथमपरिक्रमे अवतरत्, वेस्ट् हैम् युनाइटेड् इत्यस्य विरुद्धं २ गोलानि च योगदानं दत्तवान् प्रीमियरलीगस्य प्रथमपरिक्रमे बौर्न् इत्यस्य सामनां कृतवान्, हालैण्ड् पुनः द्विवारं गोलं कृतवान् । यद्यपि प्रथमः गोलः अत्यन्तं शान्तः आसीत् तथापि हालैण्ड् इत्ययं सम्पूर्णं क्रीडां मौनम् अकरोत्, सः कुलम् १७ वारं कन्दुकं स्पृशति स्म, तथापि हालैण्ड् कन्दुकस्य नेतृत्वं कृतवान् मार्गे ब्लूस्-क्लबं पराजितवान् ।
प्रीमियरलीगस्य प्रथमपरिक्रमे त्रयः सत्राः यावत् गोलं कृतवान् हालैण्ड् अपि म्यान्चेस्टर-नगरस्य द्वितीयः पुरुषः अभवत् डेविड् सिल्वा इत्यनेन पूर्वं ब्लू मून-क्लबस्य पक्षतः एतत् कृतम् यदि भवन्तः हार्लैण्ड् इत्यस्य पूर्वसमयं डॉर्टमुण्ड्-क्लबस्य मध्ये समावेशयन्ति तर्हि हार्लैण्ड् पञ्चसु प्रमुखेषु लीग्-क्रीडासु प्रथम-परिक्रमे ९ गोलानि कृतवान्, तस्मिन् एव काले प्रथम-परिक्रमे सर्वाधिकं गोलानि कृतवान् खिलाडी अभवत्, द्वितीयस्थाने अस्ति ६ गोलानि । २० लीगक्रीडासु प्रीमियरलीग् BIG6 इत्यस्य सामना कर्तुं म्यान्चेस्टर-नगरस्य प्रतिनिधित्वं कुर्वन् हालैण्ड् २२ गोलेषु (१५ गोलेषु ७ सहायतासु च) भागं गृहीतवान् । प्रथमयोः सत्रयोः हालैण्ड् क्रमशः ३६ गोलानि २७ गोलानि च कृत्वा प्रीमियरलीगस्य गोल्डन् बूट् इति पुरस्कारं प्राप्तवान् अस्ति वा अस्मिन् सत्रे प्रीमियरलीगस्य स्कोररसूचौ नार्वेदेशस्य स्ट्राइकरः निरन्तरं वर्चस्वं धारयितुं शक्नोति वा?
(सोहु स्पोर्ट्स् मूलम् : पुनः अश्लीलचित्रं किमर्थम्)