समाचारं

१-१ ! फुटबॉलक्रीडायां अलोकप्रियरात्रिः : रियलमेड्रिड्-नगरं पलटितम्, नापोली-नगरस्य विनाशकारी पराजयः अभवत्, नाइसः च दुःखितः अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् रात्रौ पादकन्दुकक्रीडायां बहवः क्रीडाः अभवन्, अनेके विक्षिप्ताः अपि अभवन् । रियल मेड्रिड् इत्यनेन प्रथमं लालिगा-क्रीडायाः आरम्भः कृतः, मालोर्का-नगरं आव्हानं कर्तुं च दूरं गतः । फलतः रियल मेड्रिड्-क्लबः पलटितः, केवलं एकं सममूल्यं प्राप्तवान्, २ अंकं च हारितवान् । अस्मिन् क्रीडने रियल मेड्रिड् प्रथमं गोलं कृतवान् । १३ तमे मिनिट् मध्ये रोड्रीगो गोलं कृतवान् । परन्तु ५३ तमे मिनिट् मध्ये मुरिच् मलोर्का-क्लबस्य कृते स्कोरस्य बराबरीम् अकरोत् । रियल मेड्रिड् पुनः कदापि गोलं न कृतवान् । अन्तिमे क्षणे दोषं कृत्वा मेण्डी प्रत्यक्षं रक्तपत्रं दत्त्वा प्रेषितः । अन्तिमः स्कोरः १-१ अस्ति!

मालोर्का अतीव जादुई दलम् अस्ति विगतचतुर्णां सत्रेषु रक्षकाणां लालिगा-विजेतारः मालोर्का-नगरस्य गृहाङ्गणे अंकं त्यक्तवन्तः । द्रष्टुं शक्यते यत् मालोर्का अद्यापि अतीव विश्वसनीयः अस्ति, गृहे सशक्तदलानां विरुद्धं क्रीडन् लक्षितदृष्टिकोणं च अस्ति । बहु ध्यानं आकर्षितवान् एमबाप्पे अस्मिन् क्रीडने ४ शॉट् कर्तुं असफलः अभवत् । एमबाप्पे इत्यस्य अद्यापि रियल मेड्रिड्-सङ्घस्य सामरिकव्यवस्थायाः अनुकूलतायाः आवश्यकता वर्तते किन्तु वामपक्षे विनिसियस्-इत्यनेन कब्जः कृतः अस्ति, अतः एमबाप्पे-क्रीडायाः स्थानं लघु अभवत् ।

नापोली-नगरं सेरी-ए-क्रीडायाः प्रथम-परिक्रमे वेरोना-नगरं दूरं चुनौतीं दास्यति । फलतः नेपल्स्-क्लबः दुःखदपराजयं प्राप्य ०-३ इति स्कोरेन क्रीडायां पराजितः अभवत् । अस्य क्रीडायाः प्रथमार्धे कोऽपि गोलः न कृतः, सर्वाणि रोमाञ्चकारीणि घटनानि च उत्तरार्धे एव अभवन् । लिवेमेन्टो ५० तमे मिनिट् मध्ये नापोली-क्लबस्य गोलं भग्नवान् । गोलेन वेरोना इत्यस्य मनोबलं वर्धितम् । ७५ तमे मिनिट् मध्ये मोस्केरा अपि एकेन पुशशॉट् इत्यनेन गोलं कृतवान् । अन्तिमे क्षणे मोस्केरा पुनः गोलं कृत्वा निकटतः गोलं कृतवान् सः द्विवारं गोलं कृत्वा नेपल्स्-नगरं पूर्णतया पराजितवान् । नेपल्स्-नगरस्य कृते एतादृशी लज्जाजनकम् आसीत्, यस्य कुलमूल्यं ४५ कोटि-यूरो-रूप्यकाणि आसीत्, परन्तु ते वेरोना-नगरेण भृशं अपमानिताः अभवन्, यस्याः कुलमूल्यं केवलं ६३.३५ मिलियन-यूरो-रूप्यकाणि एव आसीत् कोण्टे इत्यस्य पदार्पणं भयंकरं आसीत् ।