समाचारं

३५ वर्षीयः दिग्गजः मा शाङ्गः सीबीए-क्रीडायां पुनः आगत्य स्वस्य पुरातनसहयोगिनः झोउ पेङ्ग्-इत्यनेन सह शेन्झेन्-पुरुष-बास्केटबॉल-दले सम्मिलितः भविष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के बीजिंगसमये बास्केटबॉल-माध्यम-व्यक्तिः "इन्स्पेक्टर् झाओ" इत्यस्य मते मार्शन् ब्रूक्सः सीबीए-क्रीडायां पुनः आगत्य नूतन-सीजन-मध्ये शेन्झेन्-पुरुष-बास्केटबॉल-दले सम्मिलितः भविष्यति

मूलग्रन्थः यथा- १.

"मा शाङ्गस्य नूतनक्लबस्य च सम्बन्धः तस्य पूर्वसहयोगिनः झोउ पेङ्ग इत्यस्मात् उद्भूतः, यः अस्मिन् अन्तर्ऋतौ शेन्झेन् पुरुषबास्केटबॉलदलस्य मुख्यप्रशिक्षकत्वेन अपि कार्यं स्वीकृतवान्। तौ बहुवर्षेभ्यः गुआङ्गडोङ्ग होङ्गयुआन्-नगरे एकत्र कार्यं कृतवन्तौ। अद्य मा शाङ्गः अपि स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु झोउ पेङ्गस्य पोस्टरे पुनः ट्वीट् कृतवान्, यत्र पाठः अस्ति यत् “सः जानाति यत् अहं तस्य सह अग्निजलयोः माध्यमेन गमिष्यामि । " " .

मा शाङ्गः अष्टौ ऋतुपर्यन्तं सीबीए-क्रीडायां क्रीडितः अस्ति, गुआङ्गडोङ्ग-होङ्गयुआन्-क्लबस्य कृते त्रीणि चॅम्पियनशिप्-क्रीडां च प्राप्तवान् । परन्तु गम्भीरचोटस्य अनन्तरं तस्य शारीरिकक्षमता अपि महतीं न्यूनतां प्राप्तवती गतसीजनस्य सर्वाणि आँकडानि करियरस्य निम्नतमस्तरं यावत् पतितवन्तः, अन्ततः सः दलेन सह पूर्वमेव "शान्तिपूर्वकं विच्छिन्नः" अभवत्

नूतने सत्रे मा शाङ्गः ३५ वर्षीयः अस्ति तथा च सः स्पष्टतया प्रतिस्पर्धात्मकस्तरात् निश्चितस्तरं यावत् दलस्य सहायतां कर्तुं समर्थः नास्ति तथापि शेन्झेन् पुरुषबास्केटबॉलदलः सम्प्रति पुरातननवयोः संक्रमणपदे अस्ति इति दृष्ट्वा। कदाचित् तस्य अनुभवः दलस्य साहाय्यं कर्तुं शक्नोति। सम्प्रति शेन्झेन् पुरुषबास्केटबॉलदले बहवः पूर्वगुआंगडोङ्ग होङ्गयुआन् खिलाडयः सन्ति प्रशिक्षकस्य झोउ पेङ्गस्य & सहायकप्रशिक्षकस्य रेन् जुन्वेइ इत्यस्य अतिरिक्तं मा शाङ्गः अपि अस्ति । " " .