समाचारं

द्वितीयस्य किङ्घाई-तिब्बतस्य वैज्ञानिक-अभियानस्य "दश प्रमुखा प्रगतिः" विमोचिता

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(समाचारजालम्): अद्य (१८ अगस्त) द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियानस्य "दश-प्रमुख-प्रगतिः" ल्हासा-नगरे प्रदर्शिता।

एतेषु "दश प्रमुखेषु प्रगतिषु" एशियायां जलगोपुरानां परिवर्तनं प्रभावश्च, कार्बनसिंककार्यं तथा क्षमता, पारिस्थितिकीतन्त्रेषु जैवविविधतायां च परिवर्तनं, मानवपठारस्य अनुकूलनं हरितविकासः च, पठारस्य उत्थानप्रभावाः च इत्यादीनि विश्वस्तरीयाः मौलिकाः उपलब्धयः सन्ति परिणामेषु ज्ञायते यत् एशियायाः जलगोपुरानां वर्तमानं कुलपृष्ठजलसञ्चयक्षमता १० खरबघनमीटर् अधिका अस्ति, यत् प्रायः २०० वर्षेषु पीतनद्याः कुलजलप्रवाहः अस्ति वैज्ञानिकसंशोधनेन विगत १५ वर्षेषु किङ्घाई-तिब्बतपठारपारिस्थितिकीतन्त्रस्य परिवर्तनशीलप्रतिमानाः समग्रतया च सुधारप्रवृत्तयः प्रकाशिताः, तथा च ३,००० तः अधिकाः नवीनाः प्रजातयः प्रकाशिताः प्रथमवारं किङ्घाई-तिब्बतपठारस्य बहु-आपदानां आँकडाधारः स्थापितः, मानवक्रियाकलापस्य नूतनसाक्ष्यं च किङ्घाई-तिब्बतपठारस्य अनुकूलनस्य च आविष्कारः अभवत्, किङ्घाई-तिब्बतपठारस्य कृते हरितविकासमार्गः प्रस्तावितः च

२०१७ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियानस्य आरम्भात् आरभ्य सम्पूर्णं तिब्बती-पठारं कवरं कृत्वा वैज्ञानिक-अभियानं कर्तुं २८,००० तः अधिकाः वैज्ञानिक-अभियान-कर्मचारिणः संगठिताः सन्ति, येन तिब्बती-पठारे पृथिवी-प्रणाली-वैज्ञानिक-संशोधनस्य अन्तर्राष्ट्रीय-सीमायाः नेतृत्वं कृतम् अस्ति