समाचारं

[समुदायः] पीएनई ग्रीष्मकालीनकार्निवलः उद्घाट्यते तथा च निर्माणाधीनस्य बहिः रङ्गमञ्चस्य नाम आर्क् इति अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशकोलम्बियादेशस्य मतदानस्य अनन्तरं कालमेव (शनिवासरे, १७ दिनाङ्के) निर्माणाधीनस्य प्रशान्तराष्ट्रीयप्रदर्शनस्य (PNE) बहिः रङ्गमञ्चस्य नाम घोषितम्।

अस्मिन् वर्षे मेमासे पीएनई घोषितवती,फ्रीडम् मोबाईल् इत्यनेन नूतनस्य स्थलस्य नामकरणस्य अधिकारः क्रीतवान्, यत् १९६० तमे दशके हेस्टिङ्ग्स् पार्क् इत्यत्र अधुना ध्वस्तस्य रङ्गमञ्चस्य स्थाने भविष्यति

पीएनई निवासिनः आमन्त्रयति यत् ते सुविधायाः नामधेयेन फ्रीडम मोबाईल् इत्यस्य अनन्तरं कस्य पदस्य उपयोगः कर्तव्यः इति तेषां मतेन ऑनलाइन मतदानं कुर्वन्तु। चत्वारः विकल्पाः सन्ति - Freedom Mobile Amp, Freedom Mobile Arch, Freedom Mobile Rise, Freedom Mobile Place च ।

पीएनई-अध्यक्षः मुख्यकार्यकारी च शेली फ्रॉस्ट् इत्यनेन उक्तं यत्, एम्फीथिएटरस्य आधिकारिकं नाम फ्रीडम् मोबाईल् आर्क इति अन्येषां सर्वेषां नामानां संयोजनात् द्विगुणाधिकं मतं प्राप्तवान्

फ्रीडम् मोबाईल् आर्क् २०२६ तमे वर्षे यदा उद्घाट्यते तदा उत्तर अमेरिकादेशस्य सुन्दरतमेषु बहिः रङ्गमञ्चेषु अन्यतमं भविष्यति इति शनिवासरे मीडियासम्मेलने सा अवदत्।