समाचारं

किं त्वं प्रकाशे विश्वासं करोषि ? "अल्ट्रामैन्" सहायतां करोति, डोङ्गफेङ्ग होण्डा हन्टिङ्ग् लाइट् चाङ्गशानगरे विक्रयणार्थं गच्छति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:33
रेड नेट मोमेंट न्यूज अगस्त १८(सञ्चारकः ताङ्ग जीकिओङ्ग्) प्रकाशे विश्वासं करोति वा ? ते तत् मन्यन्ते।
अगस्तमासस्य १७ दिनाङ्के चाङ्गशा-नगरे डोङ्गफेङ्ग-होण्डा-हन्टिङ्ग्-लाइट्-इत्यस्य आधिकारिकतया प्रारम्भः अभवत्, येन अस्य बहुप्रतीक्षितस्य शुद्ध-विद्युत्-कम्पैक्ट्-एसयूवी-इत्यस्य चाङ्गशा-विपण्ये आधिकारिकप्रवेशः अभवत् अस्य प्रक्षेपणकार्यक्रमस्य विषयः "प्रकाशस्य मृगया, प्रकाशे विश्वासः" अस्ति, तथा च विशेषतया ब्रह्माण्डस्य शीर्षस्थं "अल्ट्रामैन्" सहायतां कर्तुं आमन्त्रितः, आयोजने महान् आकर्षणं सामयिकता च योजयति। तस्मिन् दिने आयोजनेन अनेकेषां बालकानां ध्यानं, सहभागिता च आकर्षिता ।
अस्मिन् वर्षे डोङ्गफेङ्ग होण्डा इत्यस्य महत्त्वपूर्णेषु नवीनशुद्धविद्युत्वाहनेषु अन्यतमः इति नाम्ना हन्टिङ्ग् लाइट् व्यावहारिकहैचबैक् इत्यस्य रूपेण विपण्यां स्थिता अस्ति, पारम्परिकार्थे ५-द्वारयुक्तं हैचबैक् इत्येतत् प्राधान्यं ददाति कारस्य दीर्घता ४७८८मि.मी., चक्रस्य आधारः २७३५मि.मी., तस्य मानकं संकुचितं शरीरं च अस्ति । रूपविन्यासस्य दृष्ट्या हन्टिङ्ग् लाइट् तीक्ष्णाः कठिनाः च रेखाः स्वीकरोति, ये अत्यन्तं ज्ञातुं शक्यन्ते । आन्तरिकस्य दृष्ट्या हन्टर लाइट् इत्यनेन अपि नूतनं डिजाइनं प्रदर्शितम्, यत् होण्डा इत्यस्य विद्यमानशुद्धविद्युत्माडलात् महत्त्वपूर्णतया भिन्नम् अस्ति ।
प्रौद्योगिक्याः दृष्ट्या हन्टर लाइट् इत्येतत् बुद्धिमान् तापनप्रणाल्या सह सुसज्जितम् अस्ति, यत् प्रथमवारं डोङ्गफेङ्ग होण्डा इत्यनेन स्ववर्गे एतत् प्रणालीं सुसज्जितम् अस्ति तदतिरिक्तं हन्टर लाइट् इत्यत्र एएनसी शोरनिवृत्तिकार्यं, ४-द्वार-लेमिनेटेड्-ध्वनिरोधक-काचः, १२-स्पीकर-बोसे-श्रव्यं च सुसज्जितम् अस्ति येन वाहनस्य शान्तिः आरामः च सुनिश्चितः भवति
मूल्यस्य दृष्ट्या हन्टर लाइट् कुलचतुर्णां संस्करणानाम् मॉडल्-प्रदानं करोति सर्वेषु श्रृङ्खलेषु ३०,००० युआन्-रूप्यकाणां सीमितसमयस्य छूटः अस्ति, मूल्यस्य च श्रेणी १५९,८००-१७९,८०० युआन् अस्ति । तदतिरिक्तं, डोङ्गफेङ्ग होण्डा कारक्रेतृभ्यः २०,००० युआन् प्रतिस्थापनसहायता, निःशुल्कचार्जिंग-ढेरः, निःशुल्क-ओटीए-उन्नयनं च सहितं पञ्च लाभं अपि प्रदाति
एतत् द्वितीयं शुद्धं विद्युत् मॉडलं डोङ्गफेङ्ग् होण्डा इत्यनेन प्रक्षेपितम् अस्ति । हन्टिङ्ग् लाइट् इत्यस्य प्रक्षेपणं न केवलं शुद्धविद्युत्बाजारे डोङ्गफेङ्गहोण्डा इत्यस्य बलं प्रतिबिम्बयति, अपितु ब्राण्डस्य नवीनतायाः, उपयोक्तृअनुभवस्य च निरन्तरं अनुसरणं च प्रदर्शयति अल्ट्रामैनस्य सीमापारसहकार्यं डोङ्गफेङ्गहोण्डा इत्यस्य साहसिकविपणनप्रयासः अस्ति, यस्य उद्देश्यं अधिकयुवानां उपभोक्तृणां ध्यानं आकर्षयितुं वर्तते।
प्रतिवेदन/प्रतिक्रिया