अधिकतमं अनुदानं २०,००० भवति! अत्र हार्बिन् इत्यस्य कारव्यापार-क्रियाकलापस्य मार्गदर्शकः अस्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतने राज्येन जारीकृतस्य नवीनतमस्य "बृहत्-परिमाणस्य उपकरणस्य अद्यतनस्य समर्थनं वर्धयितुं अनेकाः उपायाः" इति अनुसारं कारव्यापारस्य अनुदानमानकं वर्धितम् अस्ति, यत्र अधिकतमं अनुदानं २०,००० युआन् अस्ति . अनुदान-अनुप्रयोगस्य समयः, व्याप्तिः, मानकानि, आवेदन-विधिः च इत्यादीनां विषयाणां विषये हार्बिन्-नगरीय-वाणिज्य-ब्यूरो-संस्थायाः हार्बिन्-नगरस्य वाहन-व्यापार-सहायता-नीतेः उपभोक्तृणां कृते "अण्डरस्टैंडिंग्-कार्ड्" जारीकृतम्, यत् उपभोक्तारः भवितुम् अर्हन्ति इति विविधाः समस्याः सारांशतः सारांशं च ददाति एकैकं उत्तरं सम्मुखीभवन्तु।
नियमानाम् अनुसारं, 31 दिसम्बर, 2024 इत्यस्मात् पूर्वं, व्यक्तिगत उपभोक्तारः राष्ट्रियतृतीय उत्सर्जनमानकैः सह ईंधनयात्रीवाहनानि तथा च 30 अप्रैल, 2018 (सहितरूपेण) पूर्वं पञ्जीकृतानि वा नूतनानि ऊर्जायात्रीवाहनानि स्क्रैप् करिष्यन्ति, तथा च तान् " नूतन ऊर्जायात्रीकारानाम् कृते अथवा ईंधन-आधारित-यात्रीकाराः यस्य विस्थापनं 2.0 लीटरं भवति तथा च तस्मात् न्यूनं भवति, वाहनक्रयणकर-कमीकरण-मुक्ति-युक्तानां नवीन-ऊर्जा-वाहन-माडलस्य सूचीपत्रस्य अन्तर्गतं, नवीन-ऊर्जा-यात्रीकार-क्रयणार्थं अनुदान-मानकं 20,000 युआन्-पर्यन्तं वर्धितं भवति, यत् 10,000 भवति युआन् पूर्वापेक्षया अधिकं ;
कारव्यापारस्य अनुदानस्य च आवेदनसमयस्य कार्यान्वयनसमयः कः?
1. कार्यान्वयनकालः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कस्य २४:०० वादनपर्यन्तं भवति ।
2. अनुदानस्य आवेदनस्य अवधिः 24 अप्रैल, 2024 तः 10 जनवरी, 2025 दिनाङ्के 24:00 वादनपर्यन्तं भवति।
3. यदि भवन्तः प्रासंगिकसूचनाः परिवर्तयितुं वा सम्यक् कर्तुं वा इच्छन्ति तर्हि 10 जनवरी 2025 दिनाङ्के 24:00 वादनात् पूर्वं तत् पूर्णं कर्तव्यम्।
4. यदि अनुदान-अनुरोधः न प्रदत्तः अथवा प्रासंगिक-आवेदन-सूचना समयसीमायाः अन्तः सम्यक् कृता अस्ति तर्हि अनुदानस्य प्रक्रिया न भविष्यति।
कारव्यापारस्य अनुदानस्य व्याप्तिः कः ?
1. नीतिकार्यन्वयनकाले व्यक्तिगतग्राहकाः।
2. 30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकृतानां राष्ट्रीयतृतीय-उत्सर्जनमानकानां वा ततः न्यूनानां वा नवीन-ऊर्जा-यात्रीवाहनानां (तत् एव दिवसं सहितं, अधः समानं) यात्रिकवाहनानि स्क्रैप् कुर्वन्तु, तथा च उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य "वाहनक्रयणकर"-मध्ये क्रियन्ते छूटः छूटश्च" नवीन ऊर्जायात्रीकाराः अथवा नूतनाः ईंधनयात्रीकाराः येषां विस्थापनं २.० लीटरं न्यूनं च भवति ।
3. ये वाहनपञ्जीकरणं सम्पन्नं कुर्वन्ति तेषां नियतं अनुदानं दीयते।
किं नूतनकारस्य पुरातनकारस्य च कारव्यापार-अनुदानार्थं आवेदनं कुर्वन् व्यक्तिः एकः एव व्यक्तिः भवितुम् अर्हति?
आम्, स्क्रैप् कृतस्य वाहनस्य स्वामी नवक्रीतस्य वाहनस्य च एकः एव व्यक्तिः भवितुमर्हति । तथा च देशस्य कारव्यापार-सहायता-नीतेः द्वितीय-समायोजनानुसारं स्क्रैप्ड्-मोटर-वाहनानां पञ्जीकरणं मम नाम्ना जुलै-मासस्य २५ दिनाङ्कात् पूर्वं भवितुमर्हति, ये मम नाम्ना २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कात् परं पञ्जीकृताः सन्ति, ते अनुदानस्य पात्राः न भविष्यन्ति |.
कारव्यापारस्य अनुदानपरिधिः कम्पनीद्वारा उपयुज्यमानाः काराः समाविष्टाः सन्ति वा?
कम्पनीवाहनानि विहाय एषा अनुदानं केवलं व्यक्तिगतग्राहकानाम् कृते एव अस्ति ।
कारव्यापारस्य अनुदानपरिधिषु वाणिज्यिकवाहनानि सन्ति वा?
वाणिज्यिकवाहनानि विहाय एतत् अनुदानं केवलं यात्रीवाहनानां कृते एव अस्ति ।
यात्रीयानस्य परिभाषा कथं भवति ?
यात्रीकाराः सार्वजनिकसुरक्षायातायातनियन्त्रणविभागे पञ्जीकृताः लघुसूक्ष्मबसाः इति निर्दिशन्ति ।
कारव्यापारस्य अनुदानस्य मानकं कः ?
30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकृतानां राष्ट्रीयतृतीय-उत्सर्जनमानकानां वा ततः न्यूनानां वा नवीन-ऊर्जा-यात्रीकारानाम् स्क्रैप्ड्-यात्रीकारानाम् कृते, तथा च "वाहनक्रयणकरस्य न्यूनीकरणेन छूटेन च सह नवीन-ऊर्जा-वाहन-माडलस्य सूचीपत्रे" समाविष्टानां नवीन-ऊर्जा-यात्रीकारानाम् क्रयणार्थं च उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, यदि भवान् नूतनकारस्य उपयोगं करोति तर्हि भवान् २०,००० युआन्-रूप्यकाणां अनुदानं प्राप्स्यति, यदि भवान् राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः वा तस्मात् न्यूनेन वा ईंधन-यात्रीकारं स्क्रैप् करोति, २.० लीटर-विस्थापनेन सह नूतनं ईंधन-यात्रीकारं च क्रीणाति अथवा तस्मात् न्यूनं वा, भवन्तः १५,००० युआन् अनुदानं प्राप्नुवन्ति।
राष्ट्रीयतृतीयस्य ततः अधः च उत्सर्जनमानकानां ईंधनेन चालितयात्रीवाहनानां परिभाषा कथं करणीयम्?
राष्ट्रीयतृतीयस्य तथा अधः उत्सर्जनमानकानां ईंधन-आधारित-यात्रीकाराः ३० जून-२०११ तः पूर्वं पञ्जीकृत-ईंधन-प्रकारः इति गैसोलीन-युक्तानि ईंधन-आधारित-यात्रीकाराः अथवा ३० जून-२०१३ तः पूर्वं पञ्जीकृताः डीजल-यात्रीकाराः अन्ये ईंधन-प्रकारस्य यात्रीकाराः इति निर्दिशन्ति कारस्य उपयोगं कुर्वन्तु। अन्येषु ईंधनप्रकारेषु मिश्रणं, प्राकृतिकवायुः, एलपीजी, मेथानोल्, इथेनल्, हाइड्रोजन, जैवइन्धनम् इत्यादयः सन्ति ।
२.० लीटरं ततः न्यूनं च विस्थापनं युक्तं ईंधनयात्रीकारं कथं परिभाषितव्यम् ?
२.० लीटरं ततः न्यूनं च विस्थापनं युक्ताः ईंधनयात्रीकाराः ≤ २.० लीटर इञ्जिनविस्थापनयुक्ताः यात्रीकाराः तथा च ईंधनप्रकारस्य पेट्रोल, डीजल अथवा अन्ये ईंधनप्रकाराः निर्दिशन्ति अन्येषु ईंधनप्रकारेषु मिश्रणं, प्राकृतिकवायुः, एलपीजी, मेथानोल्, इथेनल्, हाइड्रोजन, जैवइन्धनम् इत्यादयः सन्ति ।
नूतन ऊर्जायात्रीवाहनानि कथं परिभाषितव्यानि ?
नवीन ऊर्जायात्रीवाहनानि "नवीन ऊर्जावाहनस्य तकनीकीआवश्यकतानां समायोजनस्य घोषणा" इत्यस्य अनुसारं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृते "वाहनक्रयणकर-मुक्ति-मुक्ति-कृते नवीन-ऊर्जा-वाहन-माडल-सूची" इत्यस्मिन् समाविष्टानां मॉडलानां संदर्भं ददति वाहनक्रयकरस्य न्यूनीकरणमुक्तियुक्ताः उत्पादाः"।
अनुदाननिधिं प्राप्तुं काः आवश्यकताः सन्ति ?
1. अनुदानस्य आवेदकाः व्यक्तिगतग्राहकाः सन्ति।
2. आवेदकः स्वस्य नामधेयेन पुरातनं वाहनं स्क्रैप् कृत्वा निर्दिष्टसमये "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रं" प्राप्नोति।
3. आवेदकः स्वनाम्ना प्रयुक्तं वाहनं रद्दं करोति तथा च निर्दिष्टसमये "मोटरवाहनरद्दीकरणप्रमाणपत्रं" प्राप्नोति।
4. आवेदकः नूतनं कारं क्रीत्वा निर्दिष्टसमये "मोटरवाहनविक्रयणस्य एकरूपचालानम्" प्राप्नोति।
5. आवेदकः पञ्जीकरणप्रक्रियाभिः गत्वा निर्दिष्टसमये "मोटरवाहनपञ्जीकरणप्रमाणपत्रं" प्राप्स्यति।
6. उपर्युक्तं "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रम्", "मोटरवाहनरद्दीकरणप्रमाणपत्रम्", "मोटरवाहनविक्रयस्य एकीकृतचालानम्" तथा "मोटरवाहनपञ्जीकरणप्रमाणपत्रं" 24 अप्रैलतः 31 दिसम्बर, 2024पर्यन्तं निर्गतं करणीयम्।
पुरातनं नवीनं च कारप्रमाणपत्रं निर्गन्तुं कः समयः ?
1. पुरातनवाहनस्य स्क्रैपतिथिः "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रे" उल्लिखितायाः वितरणदिनाङ्कस्य आधारेण भविष्यति।
2. प्रयुक्तवाहनस्य रद्दीकरणतिथिः "मोटरवाहनरद्दीकरणप्रमाणपत्रे" उल्लिखिता रद्दीकरणतिथिः भविष्यति।
3. नूतनकारस्य क्रयतिथिः कारविक्रय उद्यमेन निर्गतस्य "मोटरवाहनविक्रयणस्य एकरूपचालानस्य" उक्तस्य चालानतिथियाः आधारेण भविष्यति।
4. नवीनवाहनस्य पञ्जीकरणतिथिः जनसुरक्षाविभागेन निर्गतस्य "मोटरवाहनपञ्जीकरणप्रमाणपत्रे" उक्तं पञ्जीकरणतिथिः भविष्यति।
अनुदानार्थं कथं आवेदनं कर्तव्यम् ?
अनुदानस्य आवेदनपत्राणि अन्तर्जालद्वारा प्रस्तूयन्ते मुख्यतया द्वौ मार्गौ स्तः ।
1. मोबाईलफोने, भवान् Alipay, Douyin इत्यादीनां मञ्चानां मुखपृष्ठे "Car Trade-in" इति एप्लेट् अन्वेष्टुं शक्नोति, अथवा एप्लिकेशनपृष्ठे प्रवेशार्थं "Car Trade-in" एप्लेट् इत्यस्य QR कोडं प्रत्यक्षतया स्कैन् कर्तुं शक्नोति , आवेदनसूचना पूरयित्वा आवश्यकानि संलग्नकानि अपलोड् कुर्वन्तु।
2. सङ्गणकपक्षे, भवान् "National Automobile Circulation Information Management System" इति वेबसाइट् (https://qclt.mofcom.gov.cn) इत्यत्र प्रवेशं कर्तुं शक्नोति, "Auto Trade-in" इति विषये क्लिक् कृत्वा, एप्लिकेशनं प्रविष्टुं शक्नोति पृष्ठं कृत्वा आवेदनसूचनाः भृत्वा आवश्यकानि संलग्नकानि अपलोड् कुर्वन्तु।
अनुदानं कुत्र स्वीक्रियते इति कथं जानामि ?
यत्र नूतनकारानाम् "एकरूपमोटरवाहनविक्रयचालानम्" निर्गतं भवति तत् स्थानं अस्ति: हार्बिन्-नगरे ९ जिल्हाः ९ काउण्टी (नगराणि) च ।
किं अनुदानं प्रत्यक्षतया कारक्रयणमूल्यात् कटितम् अस्ति वा नगदरूपेण दीयते वा?
नगद अनुदानं वितरन्तु। कारस्वामिनः पुरातनकारानाम् अङ्गीकरणस्य नूतनानां कारानाम् क्रयणस्य च प्रक्रियां सम्पन्नं कृत्वा कारव्यापार-मञ्चस्य माध्यमेन अनुदानार्थं आवेदनसामग्रीः प्रस्तौति, सामग्रीनां समीक्षां कृत्वा अनुमोदनं कृत्वा स्थानीयवित्तीयविभागाः द्वारा प्रदत्तस्य बैंकखाते अनुदाननिधिं आवंटयिष्यन्ति प्रक्रियानुसारं आवेदकं।
कारव्यापार-अनुदान-निधिभ्यः आवेदनं कुर्वन् काः सामग्रीः प्रदातव्याः?
1. आवेदकस्य परिचयसूचना परिचयपत्रस्य अग्रे पृष्ठे च छायाचित्रैः सह अपलोड् करणीयम्;
2. आवेदकस्य बैंकखातेः सूचना;
3. "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रस्य" तथा "मोटरवाहनरद्दीकरणप्रमाणपत्रस्य" मूलचित्रं वा स्कैनकृतप्रतियाः;
4. नवीनवाहनस्य "एकीकृतमोटरवाहनविक्रयचालानस्य" तथा "मोटरवाहनपञ्जीकरणप्रमाणपत्रस्य" मूलचित्रं वा स्कैनकृतप्रतिः;
यदि भवतः नाम, परिचयपत्रसङ्ख्या इत्यादीनि विशेषाणि परिस्थितयः सन्ति तर्हि भवन्तः प्रासंगिकपूरकसामग्रीः प्रस्तूयन्ते इति स्थानीयव्यापारविभागस्य विशिष्टानि आवश्यकतानि प्रबलानि भविष्यन्ति।
ये कारस्वामिनः कारव्यापारसहायतानिधिं प्राप्तुं योजनां कुर्वन्ति ते निर्दिष्टसमयावधिमध्ये उपर्युक्तसामग्रीः कारव्यापारमञ्चे अपलोड् कुर्वन्तु। नगरीयवाणिज्य, वित्त, सार्वजनिकसुरक्षा, उद्योगः, सूचनाप्रौद्योगिकीविभागैः समीक्षायाः अनन्तरं समीक्षापरिणामानां कारव्यापार-मञ्चस्य माध्यमेन पुनः पोषणं भविष्यति। यदि आवेदकेन प्रदत्ता सूचना सत्या पूर्णा च भवति तथा च नीतिआवश्यकतानां पूर्तिं करोति तर्हि तस्याः समीक्षा कृता अनुमोदनं च भविष्यति। यदि आवेदकेन प्रदत्ता सूचना अपूर्णा अथवा अस्पष्टा अस्ति तथा च तस्याः पहिचानं कर्तुं न शक्यते तर्हि सम्बन्धितविभागाः आवेदकं सूचनायाः पूरकस्य सुधारस्य च आवश्यकतानां विषये सूचयिष्यन्ति, तथा च आवेदकेन पूर्वं मूलमार्गेण प्रासंगिकसूचनाः पूरकं सुधारणं च कर्तव्यं भविष्यति आवेदनस्य अन्तिमतिथिः।
मम प्रयुक्तं वाहनं कस्मै विक्रेतव्यम् ?
"जीवनस्य अन्त्यस्य मोटरवाहनानां पुनःप्रयोगस्य प्रशासनस्य उपायाः" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं तस्य कार्यान्वयननियमानुसारं च पुरातनकारस्वामिनः स्वस्य जीवनस्य अन्त्यवाहनानि योग्यजीवनस्य अन्त्यपुनःप्रयोगाय विक्रेतुं आवश्यकाः सन्ति तथा च स्क्रैपिंगार्थं कम्पनीनां विच्छेदनं।
पुरातनकारानाम् परित्यागस्य प्रक्रियाः काः सन्ति ?
पुरातनकारस्य स्वामी स्क्रैप् कृतं पुरातनं वाहनम् मोटरवाहनपुनःप्रयोगं विच्छेदनं च उद्यमं समर्पयिष्यति वाहनपञ्जीकरणप्रमाणपत्रं, लाइसेंसप्लेटं, वाहनचालनअनुज्ञापत्रं, तथा च प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं सार्वजनिकसुरक्षाअङ्गस्य यातायातप्रबन्धनविभागेन रद्दीकरणपञ्जीकरणं समये सम्पादयति, तथा च "मोटरवाहनरद्दीकरणप्रमाणपत्रं" मोटरवाहनस्य स्वामिने स्थानान्तरयति।
अनुदान-अनुरोधानाम् समीक्षां कृत्वा अनुदान-निधि-विसर्जनं कर्तुं कस्य दायित्वम् अस्ति ?
अनुदान-अनुरोधानाम् समीक्षां कर्तुं अनुदान-निधि-वितरणं च प्रासंगिकनगरपालिकाविभागानाम् उत्तरदायित्वं भवति । नीतेः अनुसारं आवेदनसामग्रीप्राप्तेः अनन्तरं नगरवाणिज्यब्यूरो वित्त, सार्वजनिकसुरक्षा, उद्योगः, सूचनाप्रौद्योगिकीविभागैः सह मिलित्वा आवेदनसामग्रीणां समीक्षां करिष्यति तेषां कार्यात्मकदायित्वस्य अनुसारं, समीक्षापरिणामानां प्रतिक्रियां कारव्यापारस्य माध्यमेन करिष्यति मञ्चे, ततः प्रक्रियानुसारं आवेदकस्य खाते अनुदाननिधिं आवंटयन्तु।
संवाददाता : लिआङ्ग चेन्