समाचारं

नूतनविद्युत्प्रणाल्याः निर्माणे सहायतां कुर्वन् "किङ्ग्डाओ वर्चुअल् पावरप्लाण्ट्" आधिकारिकतया कार्यान्वितं भवति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग्डाओ दैनिक/गुआनहाई न्यूज, अगस्त १८.गुआनहाई न्यूजस्य एकः संवाददाता राज्य ग्रिड् किङ्ग्डाओ विद्युत् आपूर्तिकम्पनीतः ज्ञातवान् यत् १५ अगस्त दिनाङ्के “किंग्डाओ वर्चुअल् पावर प्लाण्ट्” इत्यनेन शाण्डोङ्ग इलेक्ट्रिक पावर ट्रेडिंग सेण्टर मञ्चे पञ्जीकरणघोषणा सम्पन्नवती, यत्र चिह्नं कृतम् आभासीविद्युत्संस्थानस्य औपचारिकं आधिकारिकघोषणा ऑनलाइन गत्वा चालयन्तु। एकस्य व्यावहारिकसंसाधनसङ्ग्रहणमञ्चस्य रूपेण यत् विद्युत्बाजारव्यवहारेषु भागं गृह्णाति, आभासीविद्युत्संस्थानं नूतनव्यापारस्वरूपरूपेण परिचालने स्थापितं भवति तथा च किङ्ग्डाओ-नगरस्य नूतनविद्युत्प्रणाल्याः द्रुतविकासं प्रवर्धयिष्यति

आभासीविद्युत्संस्थानं भौतिकविद्युत्संस्थानं न, अपितु नूतनपीढीसूचनासञ्चारं, प्रणालीसमायोजनम् इत्यादिषु प्रौद्योगिकीषु आधारितं "अदृश्यविद्युत्संस्थानम्" इति कथ्यते आभासीविद्युत्संस्थानानि वितरितविद्युत्आपूर्तिः, ऊर्जाभण्डारणं, नियन्त्रणीयभाराः, विद्युत्वाहनानि, चार्जिंग-ढेराणि च इत्यादीनां वितरित-ऊर्जास्रोतानां सङ्ग्रहणं प्रबन्धनं च कुर्वन्ति, येन वितरणजाले आपूर्ति-माङ्गयोः असन्तुलनं प्रभावीरूपेण न्यूनीकर्तुं शक्यते न्यूनविद्युत्माङ्गस्य अतिरिक्तप्रदायस्य च अवधिषु आभासीविद्युत्संस्थानेन सह सम्बद्धाः ऊर्जाभण्डारणसाधनाः अतिरिक्तशक्तिं अवशोषयितुं शक्नुवन्ति तथा च यदा विद्युत्माङ्गं शिखरं प्राप्नोति तदा ऊर्जाभण्डारणसाधनं विद्युत्मागधां पूरयितुं शक्तिं मुक्तं करोति, तस्मात् विद्युत्प्रदायस्य संतुलनं भवति तथा च माङ्गं, संसाधनविनियोगस्य अनुकूलनं, विद्युत्प्रणाल्याः सुरक्षां स्थिरतां च सुधारयितुम्। तदतिरिक्तं आभासीविद्युत्संस्थानानि स्वच्छ ऊर्जायाः प्रेषणं प्राथमिकताम् अददात् जीवाश्म ऊर्जायाः ग्रीनहाउसवायुनिर्गमनस्य च उपभोगं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति, ऊर्जासंरक्षणं उत्सर्जननिवृत्तिम् इत्यादीनां सामाजिकलाभानां सुधारं कर्तुं च शक्नुवन्ति

अवगम्यते यत् "किङ्ग्डाओ वर्चुअल् पावर प्लाण्ट्" सम्प्रति चीन टावर किङ्ग्डाओ शाखायाः १०,४८२ आधारस्थानकैः सह सम्बद्धः अस्ति, यस्य कुलक्षमता १४८,८०० किलोवाट् बैटरी इत्यादीनां संसाधनानाम् अस्ति, यस्य समायोज्यक्षमता ५०,८०० किलोवाट् अस्ति प्रान्ते बृहत्तमः समुच्चयः संसाधन-उपयोक्ता अयं आभासी-विद्युत्-संयंत्रः अस्ति यस्य संख्यायां सम्बद्धानि भण्डारण-बैटरी-सङ्ग्रहाः सन्ति । ११ जून दिनाङ्के किङ्ग्डाओ-विद्युत्-आपूर्ति-कम्पनी आभासी-विद्युत्-संयंत्रस्य समुच्चय-संसाधनानाम् उपरि समायोजन-क्षमता-परीक्षणं कृतवती, २० आधार-स्थानकानाम् यादृच्छिकरूपेण चयनं कृतवती, तथा च अनुप्रयोग-प्रणाल्याः माध्यमेन आभासी-विद्युत्-संयंत्रस्य भार-समायोजन-क्षमतायाः सत्यापनम् अकरोत् ६१% यावत् विद्युत्जालेन सह अन्तरक्रियां कृतवान् परिणामाः उल्लेखनीयाः सन्ति ।

राज्य ग्रिड् किङ्ग्दाओ विद्युत् आपूर्ति कम्पनीयाः अनुसारं आभासी विद्युत् संयंत्रस्य निर्माणस्य प्रक्रियायां राज्य ग्रिड् किङ्ग्दाओ विद्युत् आपूर्ति कम्पनी इत्यनेन शीर्षस्तरीयं डिजाइन नेतृत्वं सुदृढं कृतम् अस्ति तथा च शेडोङ्ग इलेक्ट्रिक वाहन कम्पनी, चाइना टावर किङ्ग्दाओ शाखा इत्यादिभिः इकाइभिः सह दृष्ट्या सहकार्यं सुदृढं कृतम् अस्ति of registration and application, resource sharing, etc. कम्पनीयाः प्रान्तीय-औद्योगिक-एककेषु परियोजना सफलतया कार्यान्वितम् अभवत् ।

इदं ज्ञायते यत् एषा परियोजना शाडोङ्गप्रान्ते आभासीविद्युत्संस्थानानां "चत्वारि प्रथमानि" प्राप्तवती - प्रथमः प्रान्तीयविद्युत्वाहनकम्पनीया सह सहकार्यं कृत्वा व्यावहारिकसञ्चालने प्रवेशं कृतवान्, प्रथमः संसाधनगृहेषु 10,000 गृहेभ्यः अधिकं समुच्चयः, प्रथमः इदं प्रथमं राज्यजालप्रणाली आभासीविद्युत्संस्थानम् अस्ति यत् आधारस्थानकस्य बैटरीणां उपयोगं मुख्यनियामकसंसाधनरूपेण करोति तथा च चाइना टॉवर इत्यादिभिः राज्यस्वामित्वयुक्तैः उद्यमैः सह संयुक्तरूपेण एकीकृतम् अस्ति आभासीविद्युत्संस्थानानां निर्माणे राज्यग्रिड् किङ्ग्डाओविद्युत्प्रदायकम्पन्योः अभ्यासः नवीनविद्युत्प्रणालीनिर्माणं त्वरितरूपेण ऊर्जासंरचनायाः अनुकूलनं परिवर्तनं च प्रवर्धयितुं विशिष्टं प्रदर्शनं प्रदाति (किङ्ग्डाओ दैनिक/गुआनहाई न्यूज रिपोर्टर सन शीन्, संवाददाता लियू टोंगटोंग ज़ैंग यांग)

प्रतिवेदन/प्रतिक्रिया