2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनविश्वस्य ऊर्जादृश्ये एकः विशालकायः आतङ्कजनकवेगेन वर्धमानः अस्ति, सः च चीनदेशः । नवीनतमवैश्विकविद्युत् उत्पादनस्य आँकडानुसारं वैश्विकविद्युत् उत्पादनस्य एकतृतीयभागः चीनदेशः एव अस्ति
अस्य दत्तांशसमूहस्य पृष्ठतः अर्थं समीपतः अवलोकयामः । विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था इति नाम्ना अमेरिकादेशस्य विद्युत् उत्पादनं चीनदेशस्य अर्धं एव अस्ति । पृष्ठतः निकटतया अनुवर्तमानस्य भारतस्य जनसंख्यायाः विशालतायाः अभावेऽपि अमेरिकादेशस्य विद्युत् उत्पादनस्य अर्धं भागमेव अस्ति । पारम्परिकौ औद्योगिकशक्तयोः रूसस्य जापानस्य च संयुक्तविद्युत्निर्माणक्षमता चीनस्य तृतीयभागमात्रम् एव अस्ति । एकदा शक्तिशालिनः पाश्चात्त्यशक्तयः जर्मनी-फ्रांस्-देशयोः अधुना जापानस्य विद्युत्-उत्पादनस्य अर्धभागः एव उत्पाद्यते । एषा दत्तांशश्रृङ्खला सर्वा वैश्विक ऊर्जाक्षेत्रे चीनस्य निरपेक्षं लाभं दर्शयति ।
संख्यानां पृष्ठतः कथाः चिन्तनीयानि सन्ति। किमर्थं चीनदेशः कतिपयेषु दशकेषु एव एतादृशं महतीं कूर्दनं प्राप्तवान् ? अस्य पृष्ठतः राष्ट्रियरणनीत्याः सटीकविन्यासः, चीनीयजनानाम् अदम्यप्रयत्नस्य परिणामः च अस्ति । "महान कूर्दनं" कालखण्डे "सहस्राणि गृहाणि सहस्राणि च प्रकाशाः" इति आन्दोलनात् आरभ्य, सुधारस्य उद्घाटनस्य च अनन्तरं ऊर्जासंरचनानां बृहत्-परिमाणेन निर्माणं यावत्, अन्तिमेषु वर्षेषु नूतन-ऊर्जायाः क्षेत्रे निरन्तरं निवेशः यावत् , चीनस्य विद्युत् उत्पादनक्षमतावृद्धेः इतिहासः आधुनिकीकरणस्य कथा अस्ति यस्य प्रतिरूपम् अस्ति।