समाचारं

पौराणिकः चलच्चित्रनटः गृहे एव स्वर्गं गतः, पूर्वं सः इउथैनेशिया इच्छति इति प्रकटितवान्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्स २४, ब्रिटिशप्रसारणनिगमस्य (बीबीसी) अन्यमाध्यमानां च समाचारानुसारं १८ दिनाङ्के प्रसिद्धः फ्रांसीसीनटः एलेन डेलोन् ८८ वर्षे निधनं जातः

एलेन डेलोन् गृहे एव शान्तिपूर्वकं मृतः, तस्य पार्श्वे स्वस्य त्रयः बालकाः, परिवारः च इति तस्य परिवारेण विज्ञप्तौ उक्तम्। तस्य परिवारः तस्य गोपनीयतायाः रक्षणं कर्तुम् इच्छति इति अपि वक्तव्ये उक्तम्।

२०१९ तमे वर्षे एलेन डेलोन् कान्स्-नगरे आजीवनं उपलब्धि-प्राप्त्यर्थं पाल्मे-डी-ओर्-पुरस्कारं प्राप्तवान्, तस्य पार्श्वे स्वपुत्री अपि आसीत् । दृश्य चीन

एलेन डेलोन् इत्यस्य जन्म १९३५ तमे वर्षे नवम्बर्-मासस्य ८ दिनाङ्के फ्रान्सदेशस्य हाउट्स्-डी-सेन्-नगरे सॉस्-नगरे अभवत् सः स्वजीवने ९० तः अधिकेषु चलच्चित्रेषु भागं गृहीतवान् एकः फ्रांसीसी चलच्चित्रकथा । सः सर्वोत्तमनटस्य फ्रेंच-सीजर-पुरस्कारं, बर्लिन-चलच्चित्रमहोत्सवं, कान-चलच्चित्रमहोत्सवं आजीवनं उपलब्धिपुरस्कारं च प्राप्तवान् अस्ति ।

१९५७ तमे वर्षे फ्रांसदेशस्य निर्देशकस्य यवेस् एलेग्रे इत्यस्य "When Women Are Involved" इति चलच्चित्रे एलेन डेलोन् इत्यनेन लघुभूमिका कृता, ततः सः चलच्चित्रक्षेत्रे प्रवेशं कृतवान् । १९५९ तमे वर्षे एलेन् डेलोन् रेनी क्लेमैन् इत्यनेन निर्देशितस्य "द डेड्" इत्यस्य माध्यमेन, लुचिनो विस्कोन्टी इत्यनेन निर्देशितस्य "द ब्रदर्स् रोक्को" इत्यस्य माध्यमेन प्रसिद्धः अभवत्, तथा च फ्रांसदेशस्य चलच्चित्रक्षेत्रे सुपरस्टारः अभवत्