2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य रूसदेशे आक्रमणस्य कारणात् रूसस्य सैन्यमित्रत्वेन बेलारूस्देशः सीमारक्षणं सुदृढं करिष्यति इति अपेक्षा अस्ति, परन्तु सैनिकानाम् बृहत्प्रमाणेन सान्द्रता किञ्चित् अतिप्रतिक्रिया भवितुम् अर्हति
बेलारूस्-देशस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् बेलारूस्-देशेन सीमायां बहुसंख्याकाः बारूद-बाणाः अपि स्थापिताः, देशस्य "इस्कण्डर्"-क्षेपणास्त्र-व्यवस्था च आक्रमणार्थं परमाणु-शिरः-युक्तानां क्षेपणानां उपयोगाय सज्जा अस्ति इति
यदि नाटो व्यक्तिगतरूपेण युद्धं न करोति तर्हि युक्रेनदेशस्य सैन्यबलेन रूसदेशे आक्रमणं कर्तुं पूर्वमेव अतीव कठिनं भवति, पुनः बेलारूस्देशे आक्रमणं कर्तुं तस्य ऊर्जा न भवितुमर्हति।
परन्तु युद्धस्य सज्जतायां बेलारूस्-देशे कोऽपि समस्या नास्ति । वस्तुतः अतिप्रत्यक्षं मा कुरुत।
परन्तु लुकाशेन्को इत्यनेन यत् उक्तं तस्य अर्थः सामरिकनिवारणं भवेत्, बेलारूसीसेना च पूर्णतया सज्जा न भवेत् ।
————————————
लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च समर्पितः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।