समाचारं

आकस्मिक! यत्र कुर्स्क् परमाणुविद्युत्संस्थानम् अस्ति तस्य नगरस्य उपरि विशालः विस्फोटः श्रूयते स्म

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीजीटीएन मस्लाक् रिपोर्टिंग् दलस्य स्थलपरिचयस्य अनुसारं १८ अगस्त दिनाङ्के स्थानीयसमये प्रायः १:४० वादने रूसदेशस्य कुर्स्क् परमाणुविद्युत्संस्थाने क्षेपणास्त्रस्य अलार्मस्य ध्वनिः अभवत्, यस्मिन् क्षेत्रे एतत् स्थितम् आसीत्कुर्चातोव-नगरस्य उपरि प्रथमवारं अनेके जडविस्फोटाः श्रुताः, वायुरक्षातन्त्रेण अवरुद्धः शब्दः भवेत् ।एकनिमेषानन्तरं ते हिंसकं विस्फोटं श्रुतवन्तः ।

रूसस्य रक्षामन्त्रालयस्य मुख्यस्थानकात् एकेन संवाददात्रेण प्राप्तवार्तानुसारं १७ अगस्तस्य रात्रौ आरभ्य १८ अगस्तस्य प्रातःकालपर्यन्तं स्थानीयसमयेरूसीसैन्येन कुर्स्क्-प्रान्तस्य उपरि ड्रोन्-यानं पातितम्, बेल्गोरोड्-प्रदेशस्य उपरि २ ड्रोन्-यानानि, रोस्तोव्-प्रदेशस्य उपरि २ ड्रोन्-यानानि च पातितवन्तः ।

कुर्चातोवः परमाणुवैज्ञानिकानां नगरम् अस्ति ।रूसदेशस्य कुर्स्क् ओब्लास्ट्-नगरस्य सीमान्तनगरात् सुजा-नगरात् प्रायः ९० किलोमीटर् दूरे अस्ति ।१५ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन एतत् नगरं कब्जाकृतम् अस्ति । १७ दिनाङ्के रोसाटोम् महाप्रबन्धकः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन ग्रोस्सी इत्यनेन सह दूरभाषं कृतवान्, तत्र परमाणुविद्युत्संस्थानस्य परितः स्थितेः विषये चर्चां कृत्वा ग्रोस्सी इत्यस्य कुर्चातोवस्य भ्रमणार्थं आमन्त्रणं कृतवान्

स्रोतः सीसीटीवी न्यूज क्लाइंट