समाचारं

बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यस्य पदं त्यक्तुं अभिप्रायः अस्ति! लुकाशेन्को - बेलारूस्-युक्रेन-देशयोः सीमायां सैनिकाः नियोजिताः सन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्ग शेङ्ग इत्यनेन सम्पादितम्

सीसीटीवी न्यूज् इत्यनेन अगस्तमासस्य १८ दिनाङ्के प्रकाशितं यत् बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् सः...स्वस्य निवर्तमानस्य राष्ट्रपतिस्य कृते जनान् सज्जीकरोति।, "आशासे कोऽपि निराशः न भविष्यति, त्रुटिं वा न करिष्यति।"

१८ दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत्,युक्रेनदेशः बेलारुस्-युक्रेन-देशयोः सीमायां १,२०,००० तः अधिकान् सैनिकान् नियोजयतिबेलारूस्-देशेन युक्रेन-देशस्य वैरिणः नीतयः अवलोकिताः, सीमायां सैनिकाः नियोजिताः च

चित्रस्य स्रोतः : CCTV समाचारस्य विडियो स्क्रीनशॉट्

१८ दिनाङ्के सायं रूसस्य अखिलरूसराष्ट्रीयदूरदर्शनप्रसारणनिगमेन लुकाशेन्को इत्यस्य साक्षात्कारः प्रसारितः । लुकाशेन्को साक्षात्कारे अवदत् यत् सः व्यक्तिगतरूपेण पुटिन् इत्यनेन सह सहमतः यत् युक्रेनदेशस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं लक्ष्यं कृतम् इतिवार्तायां दृढतरं स्थानं प्राप्नुवन्तु. परन्तु एकदा युक्रेनदेशेन कुर्स्क्-प्रान्तस्य आक्रमणं जातं चेत् तेषां सह कोऽपि वार्तालापं न करिष्यति ।

तदतिरिक्तं लुकाशेन्को इत्यनेन उक्तं यत् बेलारूस्-रूस-देशयोः मध्ये कश्चन पश्चिमस्य भागेभ्यः रूस-बेलारूस्-गठबन्धनदेशेषु आक्रमणं कर्तुं शक्नोति इति अवलोकितवन्तः बेलारूस्-देशः स्वस्य सेनायाः गुरुशस्त्रैः सुदृढीकरणं कृतवान्आवश्यके सति पश्चिमसीमायां रक्षात्मकयोजना आक्रामकयोजनासु परिणतुं शक्यते ।