2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन न्यूज सर्विस, ताइपे, अगस्त १८.जिकियाङ्ग रेलयाना, रेलयाना नम्बर १३३, गङ्गशान मण्डले, काओहसिउङ्ग इत्यत्र १८ दिनाङ्के सायकलयानं चालयितुं शङ्कितः एकः पुरुषः रेलमार्गे प्रविश्य आहतः अभवत्।
युनाइटेड् न्यूज नेटवर्क्, टीवीबीएस न्यूज् इत्यादीनां ताइवानस्य मीडियानां समाचारानुसारं तस्मिन् दिने काओहसिउङ्ग-नगरस्य गङ्गशान्-मण्डलस्य चेङ्गोङ्ग-मार्गस्य लेवल-क्रॉसिंग्-इत्यत्र प्रायः १९:०० वादने एषः दुर्घटना अभवत् दुर्घटनायाः कारणात् जिकियाङ्ग-रेलयानस्य ज़ुओयिङ्ग्-स्थानकं प्रविष्टुं ३० तः ४० निमेषपर्यन्तं विलम्बः अभवत् ।
रेलपुलिसविभागेन अन्वेषणार्थं अधिकारिणः प्रेषिताः, घटनास्थले मार्गखण्डः अपि बन्दः अस्ति । उपर्युक्तः पुरुषः रेलमार्गे किमर्थं प्रविष्टवान् इति अद्यापि पुलिसैः स्पष्टं न कृतम्।
केन्द्रीयसमाचारसंस्थायाः अनुसारं ताइवानरेलवे तारोको क्रमाङ्कस्य ४०२ रेलयानं १७ दिनाङ्के ९:३५ वादने हुआलिएन् डोङ्गलीतः डोङ्गझुजियान्नगरं प्रति गच्छति स्म इति शङ्का आसीत् यत् सा शिलायां प्रहारं कृतवान्, येन रेलयानस्य पुरतः सहायकविघ्नहिष्कासकः झुकति स्म . प्रायः २७ निमेषान् यावत् विलम्बं कृत्वा रेलयानं सामान्ययानयानं प्रारब्धम् ।
ताइवान-रेल-निगमः १८ दिनाङ्के अवदत् यत् रेल-पुलिस-अनुसन्धानेन ज्ञातं यत् एकः किशोरः पटले शिलाः स्थापितवान्, येन तारोको-रेलयानस्य दुर्घटना अभवत् किशोरं प्रकरणे उपस्थितः भवितुम् पुलिसैः सूचितं किशोरः यत् कृतवान् तत् स्वीकृतवान्, सम्पूर्णं प्रकरणं प्रक्रियायै किशोरन्यायालये प्रेषितं भविष्यति।
ताइवानरेलवेनिगमेन उक्तं यत् रेलमार्गेषु शिलाः विदेशीयाः वा वस्तूनि स्थापनं अवैधं भवति, चालनस्य सुरक्षां च खतरे भवति। यदि सदृशः कोऽपि व्यवहारः लभ्यते तर्हि तेषां न्यायालये आनीताः भविष्यन्ति, न च सहिताः भविष्यन्ति । (उपरि)