2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के उत्कृष्टः वैज्ञानिकः, चीनीयविज्ञान-अकादमीयाः वरिष्ठः शिक्षाविदः, चीनीयविज्ञान-अकादमीयाः पूर्वाध्यक्षः, दलसचिवः च, चीन-विज्ञान-प्रौद्योगिकी-सङ्घस्य मानद-अध्यक्षः, पूर्व-अध्यक्षः च, स्थायित्वस्य उपाध्यक्षः च नवमस्य राष्ट्रियजनकाङ्ग्रेसस्य समितिः, मम देशस्य " झोउ गुआङ्गझाओ, "द्वौ बम्बौ एकतारकं च" पुण्यसेवापदकस्य प्राप्तकर्ता, ९५ वर्षे बीजिंगनगरे अस्वस्थतायाः कारणेन मृतः
१८ अगस्त दिनाङ्के चीनीयविज्ञान-अकादमीयाः शिक्षाविदः चीनीयविज्ञान-अकादमीयाः सैद्धान्तिक-भौतिकशास्त्र-संस्थायाः पूर्वनिदेशकः च वु युएलियाङ्ग् इत्यस्य साक्षात्कारः बीजिंग-न्यूज-पत्रिकायाः संवाददातृणा कृतः, सः स्वस्य शिक्षकेन सह मिलनस्य प्रत्येकं विवरणं स्मरणं कृतवान् झोउ गुआंगझाओ तथा शिक्षकस्य स्वपरिवारस्य देशस्य च विषये भावनाः।
झोउ गुआंगझाओ स्वस्य छात्रेन वु युएलियाङ्ग् (दक्षिणे) सह एकं फोटो गृह्णाति। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"सः प्रायः मां चिकित्सालयं आह्वयति यत् अद्यतनवैज्ञानिकसंशोधनप्रगतेः सूचनां दातुं शक्नोति।"
अस्मिन् वर्षे मे-मासस्य १५ दिनाङ्कः झोउ गुआङ्गझाओ इत्यस्य वैज्ञानिकवृत्तेः ७० वर्षाणि, ९५तमं च जन्मदिनम् अस्ति तस्मिन् दिने “झोउ गुआंगझाओ महोदयस्य शैक्षणिकविचाराः वैज्ञानिकभावना च इति संगोष्ठी” अपि आयोजिता । यद्यपि शारीरिककारणात् झोउमहोदयः उपस्थितः न अभवत् तथापि वु युएलियाङ्गः श्रुतवान् यत् तस्य शरीरं अद्यापि सामान्यम् अस्ति, परन्तु सः पूर्ववत् जागृतः समयं न व्यतीतवान् १८ अगस्तदिनाङ्के प्रातःकाले वु युएलियाङ्गः झोउ गुआङ्गझाओ इत्यस्य मृत्योः वार्तां ज्ञात्वा दुःखी अभवत् "यद्यपि शिक्षकः दशवर्षेभ्यः अधिकं कालात् रोगी अस्ति, आस्पतेः च अस्ति तथापि अहम् एतावत् सहसा गन्तुं न अपेक्षितवान्" इति