2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना हुआङ्ग जियाकियनयोः तलाकः अन्ततः निराकरणं जातम् अस्ति अगस्तमासस्य १४ दिनाङ्के हुआङ्ग जियाकियान् इत्यस्मै न्यायालयेन तलाकः अनुमोदितः।
नवीनतमः स्थितिः अस्ति यत् क्षिया केली उक्तवान्, "प्रकाशितः निर्णयः कस्यापि पक्षस्य दोषस्य आरोपं न करोति इति भासते, परन्तु विवाहे असमञ्जसहीनान् मतभेदं दर्शयति, परन्तु अस्माभिः पूर्णनिर्णयस्य पूर्णतया निश्चिततायाः प्रतीक्षा कर्तव्या।
हुआङ्ग जियाकियनः मूलतः १९ दिनाङ्के पत्रकारसम्मेलनं कर्तुं निश्चितः आसीत्, परन्तु १७ दिनाङ्के अचानकं घोषितं यत् एतत् न भविष्यति तस्याः एजेण्टः अवदत् यत् हुआङ्ग जियाकियनः मन्यते यत् सा असह्यविवाहस्य स्थितिं समाप्तुं सज्जा अस्ति यत् had lasted for 10 years , and the reasons for the divorce were revealed, परन्तु आघातः अल्पकाले एव पुनः प्राप्तुं कठिनं भवति, अहं केवलं सर्वेभ्यः तस्याः कष्टानि कष्टानि च अवगन्तुं प्रार्थयितुं शक्नोमि, तथा च प्रथमं पत्रकारसम्मेलनं रद्दं कृतम् अस्ति .
एतत् विदेशीयविवाहं पश्चाद् अवलोक्य एकदा तौ दम्पती आस्ताम्, ययोः स्नेहं प्रदर्शयितुं, नेटिजन्स् मधुरं रोदनं च रोचते स्म ।
एकदा हुआङ्ग जियाकियान् इत्यनेन उक्तं यत् सा क्षिया केली इत्यनेन सह कथं मिलितवती, परन्तु तदा तस्याः मित्रं क्षिया केली इत्यनेन सह पृष्टवती यत् हुआङ्ग जियाकियन इत्यस्य विषये कथं भवति इति also सः शीघ्रं क्षिया केली इत्यस्य अन्वेषणार्थं गत्वा तस्मै व्याख्यातुम् अकरोत् यत् तस्य रुचिः नास्ति इति।
परन्तु यतः सा अद्यापि क्षिया केली विषये जिज्ञासापूर्णा आसीत्, तस्मात् सा पृच्छति स्म यत् क्षिया केली समलैङ्गिकः अस्ति वा इति, "अहं वस्तुतः समलैङ्गिकः नास्मि। अहं समलैङ्गिकः नास्मि इति सिद्धयितुं इदानीं भवन्तं पृच्छामि।" ..." इति ।
एवं तौ स्वस्य यथार्थभावनानां विषये वक्तुं आरब्धवन्तौ ।
पश्चात् क्षिया केली प्रेक्षकाणां कृते परिचितः अभवत् इति कारणं यत् सः प्रायः "काङ्ग्क्सी इज कमिङ्ग्" इत्यस्मिन् कार्यक्रमे दृश्यते स्म तथा च शो इत्यस्मिन् स्वस्य दैनन्दिनजीवनस्य विविधान् पक्षान् साझां करोति स्म आरम्भे सः अवदत् यत् " इत्यस्य परिचयः तस्मै न रोचते इति हुआंग जियाकियनस्य मंगेतरः"।
सः अपि शो मध्ये प्रकाशितवान् यत् हुआङ्ग जियाकियान् इत्यस्य समयस्य कोऽपि ज्ञानः नास्ति तथा च प्रायः क्षिया केली इत्यस्मै स्मरणं कर्तुं पृच्छति।
सः अपि उल्लेखितवान् यत् कदाचित् हुआङ्ग जिआकियान् किमपि वदन् रोदिति स्म, परन्तु तस्य मूलः अभिप्रायः तां रोदनं न आसीत्, परन्तु तस्य आङ्ग्लव्यञ्जनानि हुआङ्ग जियाकियान् इत्यस्य कृते सर्वदा कठिनाः भवन्ति स्म
हुआङ्ग जियाकियान् अपि शो इत्यस्मिन् आक्रोशितवान् यत् क्षिया केली स्वस्य श्वश्रूः नाम दुरुच्चारणं करिष्यति इति ।
परन्तु एतानि लघुक्लिप्स् तदा केवलं कार्यक्रमप्रभावरूपेण एव गण्यन्ते स्म, सर्वेषां मनसि आसीत् यत् ते द्वयोः जनानां दैनन्दिनजीवनं प्रेक्षकैः सह साझां कुर्वन्ति इति ।
केवलं क्षिया केली इत्यस्मै कष्टं जनयति स्म यत् केचन कार्यक्रमाः प्रायः तम् हुआङ्ग जियाकियनस्य विषये पृच्छन्ति स्म, सः च चिन्तयति स्म यत् "तर्हि भवन्तः हुआङ्ग जियाकियन इत्यस्य विषये अपि आमन्त्रयितुं शक्नुवन्ति स्म" इति ।
परन्तु ते अद्यापि एकान्तरूपेण स्वस्य स्नेहं दर्शयन्ति, तेषां प्रेमयात्रायाः स्मरणार्थं क्षिया केली इत्यनेन तेषां प्रशंसा कृता यत् ते "एतावत् मधुराः" इति।
२०१७ तमे वर्षे तौ परस्परं हस्तं गृहीत्वा छायाचित्रं गृह्णतः, तौ च अतीव सुखी परिवारः आस्ताम् ।
"Where Are We Going, Dad" इति कार्यक्रमे ज़िया केली, ज़िया केली च लोकप्रियौ अभवताम्, ततः परं हुआङ्ग जियाकियनः अपि लोकप्रियतायाः लाभं गृहीत्वा एकं पुस्तकं प्रकाशितवान्, साझेदारी-समागमे सः उल्लेखितवान् यत् ज़िया केली इत्यस्याः पालनाय बहुकालं बलिदानं करिष्यति इति of his daughter सः अपि व्यक्तवान् यत् सः द्वितीयं बालकं प्राप्तुम् इच्छति, परन्तु तौ सफलतां प्राप्तुं बहु प्रयत्नम् अकरोत् ।
परन्तु २०२२ तमे वर्षे अनन्तरं द्वयोः तलाकः भवति इति वार्ता अभवत् यत् सः पञ्चषड्वारं तस्याः विरुद्धं हिंसकरूपेण दुर्व्यवहारं कृतवान्, प्रायः शीतहिंसायाः व्यवहारं कृतवान् इति आरोपः सदैव बोधयति यत् तस्य घरेलुहिंसा नास्ति, नेटिजनाः अपि कष्टं प्राप्नुवन्ति Choose who to stand with.
केवलं वक्तुं शक्यते यत् अस्य विवाहस्य आरम्भादेव द्वयोः जनानां व्यक्तित्वं, जीवनस्य अवधारणाः, त्रीणि दृष्टिकोणानि च आसन्, दीर्घकालं यावत् धावनस्य अनन्तरं एकदा क्षिया केली इव परस्परं भावात्मकं मूल्यं दातुं न शक्तवन्तः mentioned, he was afraid of Huang Jiaqian sitting in the driving seat , यतः Huang Jiaqian समक्षं आगच्छन्तीनां कारानाम् उपरि चिल्लातुं सुलभः अस्ति, यत् सहजतया Xia Keli इत्यस्मै भयभीतं कर्तुं शक्नोति यः चालयति तथा च खतरान् जनयति, अतः सः अतीव तनावग्रस्तः अस्ति, परन्तु अस्मिन् व्यञ्जने,। सः केवलं इदं व्यक्तं करिष्यति यत् "यदि सा वाहनं न चालयति स्म तर्हि "किञ्चित् उन्मत्तं" स्यात्... तस्य वर्णनानुसारं च हुआङ्ग जियाकियनः अपि तुल्यकालिकः संवेदनशीलः व्यक्तिः भवितुम् अर्हति। यदि तौ द्वौ असहमतः स्तः तर्हि एतत् कर्तुं शक्नोति सहजतया विवादं जनयति।
अतः अद्यापि द्वयोः जनानां कृते दीर्घकालं यावत् एकत्र स्थातुं, परस्परं सम्यक् मिलितुं, पर्याप्तं भावनात्मकं मूल्यं दातुं च अतीव महत्त्वपूर्णम् अस्ति इदानीं यदा स्थितिः एतादृशी अस्ति तदा विरक्तौ अपि तेषु एकः कनाडादेशं गत्वा स्वपुत्रीं द्रष्टुं न शक्नोति, अपरः च सर्वदा स्वस्य दुःखदभावनासु प्रवृत्तः अस्ति, अद्यापि उभयपक्षस्य कृते हानि-हानि-स्थितिः एव !