दुर्लभरोगेण पीडितः ६२ वर्षीयः ब्रिटिशरोगी ५० शल्यक्रियाः कृतवान् : तस्य मुखस्य पुनः आकारं दातुं नेत्रेषु नासिका च 3D मुद्रणं कृतवान्
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - विदेशजालम्
शल्यक्रियायाः अनन्तरं ग्रेमः
प्रवासी संजाल, अगस्त १८ब्रिटिश-"मिरर्"-रिपोर्ट्-अनुसारं अगस्त-मासस्य १७ दिनाङ्के स्थानीयसमये इङ्ग्लैण्ड्-देशस्य चेशायर-नगरस्य ६२ वर्षीयः ग्रीम-हेवर्डः नासिकागुहा-साइनस्-कर्क्कट-रोगेण "एकलक्षेषु एकः" इति प्रसारस्य दरेन निदानं प्राप्तवान्, ततः ५० शल्यक्रियाः च... रसायनचिकित्सायाः रेडियोचिकित्सायाः च द्वौ चक्रौ। तस्य मुखस्य विशालस्य अर्बुदस्य कारणात् तस्य दक्षिणनेत्रं भग्नं जातम्, नासिका च संपीडिता अभवत् अन्ततः सः 3D मुद्रितं "दक्षिणनेत्रं", "नासिका", "ललाटस्य" भागं च प्राप्तवान् ।
उत्तरम्यान्चेस्टर जनरल् हॉस्पिटलस्य मौखिक-मक्सिलोफेशियल-विभागेन ग्रीमस्य कृते 3D कृत्रिमशरीरस्य अङ्गानाम् डिजाइनं कृतम्, ये तस्य कपालस्य उपरि चुम्बकैः नियताः आसन्, येन तस्य मुखस्य पुनः आकारः भवितुं शक्नोति स्म
ग्रामे इत्यनेन उक्तं यत् वैद्यदलेन तस्य जीवनं पूर्णतया परिवर्तितम्, कलाप्रौद्योगिक्याः अविश्वसनीयसंयोजनेन तस्य पूर्वरूपस्य सदृशं कृत्रिमशरीरं निर्मितम् अधुना तस्य कपालस्य सप्त चुम्बकाः सन्ति अस्य अर्थः अस्ति यत् 3D कृत्रिमशरीरः सुरक्षितः अस्ति तथा च अधिकं सन्तुलितं, चक्षुषः अपि धारयितुं शक्नोति। (विदेशीयजालखण्डः ओउयाङ्गः) २.
Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।