समाचारं

याङ्ग झेनिङ्गः झोउ गुआङ्गझाओ इत्यस्य विषये टिप्पणीं कृतवान् यत् सः चीनदेशं एकवर्षद्वयं पूर्वं प्रथमं परमाणुबम्बं विस्फोटयितुं कृतवान्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेपर-रिपोर्टरेण प्रासंगिकविभागेभ्यः ज्ञातं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः, चीनीयविज्ञान-अकादमीयाः पूर्वाध्यक्षः, "द्वौ बम्बौ एकः उपग्रहयोग्यपदकं च" विजेता च शिक्षाविदः झोउ गुआंगझाओ इत्यस्य मृत्युः अस्मिन् वर्षे अभवत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के रोगस्य अप्रभाविचिकित्सायाः कारणात् बीजिंग-नगरे ९५ वर्षे मृतः ।
शिक्षाविदः Zhou Guangzhao’s Visual China data map
झोउ गुआङ्गझाओ इत्यस्य जीवनं मम देशस्य परमाणुशस्त्रसंशोधनेन सह निकटतया सम्बद्धम् अस्ति।
विज्ञान-प्रौद्योगिकी दैनिकस्य डिसेम्बर् २०२१ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं १९५७ तमे वर्षे झोउ गुआंगझाओ सोवियतसङ्घस्य दुब्ना संयुक्तसंशोधनसंस्थायाः कार्यं कर्तुं गतः, मुख्यतया कणभौतिकशास्त्रस्य अनुसन्धानं कृतवान् सः फलदायी परिणामं प्राप्तवान्, शीघ्रमेव सः... संस्थायाः उत्कृष्टतमाः शोधकर्तारः।
१९५० तमे वर्षे चीन-सोवियत-सम्बन्धः भग्नः अभवत् । सोवियतसङ्घेन स्वविशेषज्ञाः निवृत्ताः इति श्रुत्वा सोवियतसङ्घदेशे कार्यं कुर्वन्तः झोउ गुआङ्गझाओ इत्यादयः चीनीयवैज्ञानिकाः आक्रोशेन पूरिताः भूत्वा परमाणुबम्बसंशोधनकार्य्ये भागं ग्रहीतुं तत्क्षणमेव चीनदेशं प्रति प्रत्यागन्तुं स्वस्य अभिप्रायं प्रकटितवन्तः "नवचाइनाद्वारा प्रशिक्षितानां वैज्ञानिकानां पीढीरूपेण वयं बहुवर्षेभ्यः कृतं मूलभूतं सैद्धान्तिकसंशोधनकार्यं त्यक्त्वा देशस्य तत्कालं आवश्यकं कार्यं कर्तुं इच्छन्तः स्मः। वयं आह्वानं श्रोतुं सर्वदा सज्जाः स्मः मातृभूमिस्य!"
१९६१ तमे वर्षे दक्षिणदिशि गच्छन्त्याः रेलयाने आरुह्य चीनदेशं प्रति प्रस्थितवान् झोउ गुआङ्गझाओ तस्मिन् समये द्वितीययन्त्रविभागस्य ९ क्रमाङ्कस्य बीजिंगसंस्थायां कार्यं कर्तुं नियुक्तः सिद्धान्तविभागस्य उपनिदेशकत्वेन सः डेङ्ग जिआक्सियन् इत्यस्य परमाणुबम्बस्य सिद्धान्तान् भङ्गयितुं साहाय्यं कृतवान्, परमाणुबम्बस्य सैद्धान्तिकनिर्माणस्य नेतृत्वं कृतवान्, १९ वर्षीयं "गुप्तकार्यं" च आरब्धवान्
१९६४ तमे वर्षे अक्टोबर्-मासस्य १५ दिनाङ्के रात्रौ चीनदेशस्य प्रथमस्य परमाणुबम्बस्य विस्फोटस्य निर्धारितसमयात् २४ घण्टाभ्यः अपि न्यूनः आसीत् । अस्मिन् समये लोप् नूर् प्रयोगसंयंत्रस्य त्वरिततारपत्रेण परमाणुबम्बस्य परिकल्पनाविषये संशयः उत्पन्नाः । वरिष्ठाः आशान्ति यत् झोउ गुआङ्गझाओ इत्यादयः ये परमाणुशस्त्रेषु सैद्धान्तिकभौतिकशास्त्रसंशोधनस्य उत्तरदायी सन्ति ते गम्भीरं अनुमानं करिष्यन्ति - चीनस्य प्रथमस्य परमाणुबम्बस्य सफलविस्फोटस्य सम्भावना का अस्ति?
झोउ गुआङ्गझाओ तस्य सहकारिभिः सह सर्वाम् रात्रौ परिश्रमः कृतः, परेण दिने प्रातःकाले ते संयुक्तरूपेण हस्ताक्षरितं प्रतिवेदनं प्रधानमन्त्री झोउ एन्लाइ इत्यस्य मेजं प्रति प्रेषितवन्तः । प्रतिवेदनस्य मतं यत् गणनायाः अनन्तरं चीनदेशस्य प्रथमस्य परमाणुबम्बस्य सफलविस्फोटस्य सम्भावना ९९% अधिका अस्ति । केचन मानवीयाः अनियंत्रिताः कारकाः विहाय परमाणुबम्बस्य विस्फोटस्य समस्याः न भविष्यन्ति ।
परमाणुबम्बस्य विस्फोटात् पूर्वं एतत् प्रतिवेदनं "आश्वासनगोली" इति वर्णयितुं शक्यते । अस्याः प्रतिवेदनस्य कारणात् एव प्रधानमन्त्रिणः झोउ एन्लाइ इत्यनेन चीनदेशस्य प्रथमस्य परमाणुबम्बस्य विस्फोटस्य आधिकारिकरूपेण अनुमोदनं अक्टोबर् १६ दिनाङ्के १५:०० वादने कृतम् । अक्टोबर्-मासस्य १६ दिनाङ्के अपराह्णे लोप् नूर्-नगरे परमाणुबम्बस्य सफलतया विस्फोटः जातः, येन चीनस्य परमाणुसशस्त्रदेशानां पङ्क्तौ प्रवेशः अभवत्
एकदा याङ्ग झेनिङ्गः अवदत् यत् - "भ्रातुः गुआङ्ग झाओ इत्यस्य पुनरागमनेन चीनदेशः १९६४ तमे वर्षे (अपेक्षापेक्षया एकवर्षद्वयं वा पूर्वं) प्रथमं परमाणुबम्बं विस्फोटितवान्" इति ।
द पेपर रिपोर्टर युए हुआइराङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया