समाचारं

कदीरोवः प्रकाशयति यत् टेस्ला साइबर्ट्ट्रक् मशीनगनेन सुसज्जितः अस्ति तथा च मस्कं चेचन्यादेशं गन्तुं आमन्त्रयति! किं जर्मनीदेशः युक्रेनदेशाय नूतनसैन्यसहायतां स्थगयिष्यति ? युक्रेनदेशः अङ्गीकुर्वति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल नेटवर्क् इत्यनेन उद्धृतस्य एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनस्य अनुसारं रूसी चेचेन् गणराज्यस्य नेता कदिरोवः १७ तमे स्थानीयसमये एकं भिडियो प्रकाशितवान्, यस्मिन् सः मशीनगनेन सुसज्जितं टेस्ला साइबर्ट्ट्रक् चालयन् कम्पनीयाः मुख्यकार्यकारीकार्यकारीपदाधिकारिणं (CEO) पृच्छति इति दृश्यते ) तथा अमेरिकन-उद्यमी मस्कः चेचन्या-राजधानी-ग्रोज्नी-नगरं गन्तुं आमन्त्रणं कृतवान् ।
▲कादिरोवः मशीनगनेन सुसज्जितस्य साइबर्ट्ट्रक् इत्यस्य उपरि तिष्ठति
भिडियायां सः संक्षेपेण छतौ स्थापितं मशीनगनं कृत्वा साइबर्ट्ट्रक् चालयति, ततः मशीनगनस्य पृष्ठतः तिष्ठति । कदिरोवः तस्य भिडियायाः सह सन्देशे लिखितवान् यत् "अस्माभिः सम्माननीयस्य एलोन् मस्कस्य उपहाररूपेण टेस्ला साइबर्ट्ट्रक् प्राप्तम्। एतस्य नूतनस्य यन्त्रस्य परीक्षणं कृत्वा मम महती आनन्दः अभवत् तथा च व्यक्तिगतरूपेण पुष्टिः कृता यत् एतत् दुर्घटनाद्वारा It’s not called ‘Cyberbeast’ इति।
कदीरोवः अवदत् यत् सः अस्य कारस्य "वास्तवमेव प्रेम्णा पतितः" तथा च शीघ्रमेव एतत् कारं द्वन्द्वक्षेत्रेषु प्रेषितं भविष्यति यत्र रूस-युक्रेन-देशयोः युद्धं भवति इति च अवदत् । "तत्र, अस्माकं सैनिकानाम् अनेके लाभाः आनयिष्यति कादिरोवः पश्चात् मस्कस्य प्रशंसाम् अकरोत् यत् "अस्माकं समयस्य सर्वाधिकशक्तिशाली प्रतिभाशाली" तथा च "महानपुरुषः" इति, तं ग्रोज्नीनगरं प्रति आमन्त्रितवान्, प्रतिज्ञां कृतवान् यत् सः "प्रियतमस्य" सौजन्येन स्वागतं कृतवान् अतिथि"।
टेस्ला कादिरोवस्य वक्तव्ये किमपि टिप्पणीं न कृतवान् ।
किं जर्मनीदेशः युक्रेनदेशाय सैन्यसाहाय्यं स्थगयति ?
युक्रेन खण्डनं करोति : अशुद्धम्
समाचारानुसारं जर्मन-शासकसङ्घस्य व्यय-कमीकरण-योजनायाः भागरूपेण जर्मनी-सर्वकारः युक्रेन-देशाय नूतन-सैन्य-सहायतां स्थगयिष्यति
बुण्डेस्टैग्-बजट-समितेः सदस्यानां मते यतः अस्मिन् वर्षे युक्रेन-देशस्य कृते सहायता-बजटं क्षीणं जातम्, तस्मात् युक्रेन-देशस्य कृते आगामिवर्षस्य सहायता-योजना तस्य कोटाम् अतिक्रान्तवती, यस्य अर्थः अस्ति यत् जर्मनी-सर्वकारः युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्नोति जर्मनीदेशस्य सीडीयू-संस्थायाः बजटविशेषज्ञः इङ्गो गार्डेशेन्स् इत्यनेन पुष्टिः कृता यत् जर्मनीसर्वकारेण युक्रेनदेशाय आर्थिकसाहाय्यं रात्रौ एव स्थगितम्, अतः सैन्यसमर्थनं अपि स्थगितम्
जर्मनीदेशस्य वित्तमन्त्री क्रिश्चियन लिण्ड्नर् इत्यनेन चान्सलर श्कोल्ज् इत्यस्य निर्णयः प्रसारितः, येन जर्मनीसङ्घीयसर्वकारस्य अन्तः उष्णविमर्शः उत्पन्नः । अनुमोदितसाहाय्यस्य प्रभावः न भविष्यति, परन्तु नूतनवित्तपोषणं उपायेन प्रभावितं भविष्यति इति प्रतिवेदने उक्तम्। जर्मनीदेशस्य वित्तमन्त्री क्रिश्चियन लिण्ड्नर् इत्यनेन रक्षामन्त्रालयाय लिखितं यत् राज्यस्य बजटस्य उपयोगः युक्रेनदेशस्य साहाय्यार्थं न भविष्यति इति। परन्तु जमेन रूसीसम्पत्त्याः उपयोगः युक्रेनदेशस्य साहाय्यार्थं कर्तुं शक्यते स्म ।
▲रूसस्य कुर्स्क्-नगरस्य निवासिनः १७ दिनाङ्के सीमाबस्तीभ्यः सुरक्षितक्षेत्रेभ्यः निर्गताः
जर्मनीदेशः युक्रेनदेशस्य द्वितीयः बृहत्तमः सैन्यसाहाय्यदातृदेशः अस्ति । एकमासपूर्वं जर्मनीदेशस्य २०२५ तमस्य वर्षस्य बजट-मसौदे युक्रेन-देशस्य समर्थनं ४ अर्ब-यूरो-रूप्यकाणि यावत् आर्धं भविष्यति इति समाचाराः प्राप्ताः, यत् २०२४ तमे वर्षे ८ अरब-यूरो-रूप्यकाणि आसीत्
युक्रेनदेशेन जर्मनीदेशेन युक्रेनदेशाय सैन्यसहायतां स्थगितम् इति सूचनाः अङ्गीकृताः, तानि "हेरफेरात्मकानि" (तथ्यानि विकृतानि, सूचनां चयनात्मकरूपेण प्रस्तुतानि वा जानी-बुझकर भ्रामकाः) इति उक्तम् युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता हेओल्श त्काच् इत्यनेन १७ दिनाङ्के उक्तं यत् जर्मनीदेशेन युक्रेनदेशाय सैन्यसहायतां स्थगितम् इति सूचनाः "अशुद्धाः, हेरफेरात्मकाः च" इति। सः बोधितवान् यत् युक्रेनदेशस्य कृते जर्मनीदेशस्य समर्थनस्य स्तरः नवम्बरमासे जर्मनीदेशस्य बजटस्य अनुमोदनानन्तरं एव निर्धारयितुं शक्यते।
त्काच् इत्यनेन दर्शितं यत् जर्मनीदेशे सम्प्रति बजटसज्जीकरणप्रक्रिया प्रचलति, युक्रेनदेशः च अस्मिन् विषये निकटतया ध्यानं ददाति । सः व्याख्यातवान् यत् जर्मनी-सर्वकारेण युक्रेन-देशाय बजटस्य मसौदे किञ्चित् साहाय्यं विनियोजितम्, यत् गतवर्षस्य समानकालस्य योजनाकृतस्य राशिस्य बराबरम् अस्ति। त्काच् इत्यनेन अपि उल्लेखः कृतः यत् गतवर्षे पतनसंसदीयबजटस्य अनुमोदनचरणस्य समये एषा राशिः वर्धिता।
त्काच् इत्यनेन उक्तं यत् युक्रेनदेशस्य अपेक्षा अस्ति यत् जर्मनीसर्वकारः अस्मिन् वर्षे युक्रेनदेशस्य सेनायाः आवश्यकतानां समर्थनार्थं अतिरिक्तं धनं प्राप्स्यति।
रूस-युक्रेन-देशयोः गुप्तरूपेण प्रचारिता वार्ता
युक्रेन-सेनायाः कुर्स्क-कार्यक्रमं स्थगितम्
युक्रेन-रूस-देशयोः ऊर्जा-विद्युत्-अन्तर्निर्मित-संरचना-उपरि आक्रमणानि स्थगयितुं अस्मिन् मासे कतार-देशे गुप्तवार्ता भवितुं निश्चिता आसीत्, यत् "आंशिक-युद्धविरामस्य बराबरम्" इति वार्ता-परिचितानाम् राजनयिकानां कथनम् अस्ति परन्तु रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-देशस्य आकस्मिक-आक्रमणेन एषा वार्ता स्थगितवती ।
वार्ता प्रत्यक्षं न भविष्यति तथा च कतारराजदूताः क्रमशः युक्रेन-रूस-देशयोः सह मिलन्ति इति अवगम्यते। सभायां भागं गृह्णन्तः केचन अधिकारिणः आशां कुर्वन्ति यत् अग्रिमे पदे व्यापकं युद्धविरामसम्झौतां प्रवर्तयितुं एतस्य वार्ताकारस्य उपयोगं करिष्यन्ति। युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क्-प्रदेशे आक्रमणं कृत्वा रूस-अधिकारिणः वार्तायां स्थगितवन्तः ।
▲16 तमे दिनाङ्के युक्रेन-सेना कुर्स्क-नगरस्य सिम्-नद्याः सामरिकदृष्ट्या महत्त्वपूर्णं सेतुम् अकुर्वत्
मास्को-प्रतिनिधिमण्डलेन एतत् कदमम् “उत्कर्षः” इति वर्णितम् इति कूटनीतिज्ञः अवदत्, कतार-देशाय पूर्वमेव आक्रमणस्य सूचना न दत्ता, "कीव-देशः डोहा-नगरं सीमापार-आक्रमणस्य विषये पूर्वमेव न सूचितवान्" इति च अवदत् युक्रेनदेशः अवदत् यत् सः अद्यापि दोहानगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं सज्जः अस्ति, परन्तु कतारदेशः अङ्गीकृतवान् यत् "एकपक्षीयसमागमाः उपयोगिनो भविष्यन्ति" इति न मन्यते इति।
अद्यापि वीडियो सम्मेलनद्वारा वार्ता भवितुं शक्नोति, अगस्तमासस्य २२ दिनाङ्कस्य तिथिः च निर्धारिता भवितुम् अर्हति । ततः कीवदेशः चर्चाकृतविषयेषु स्वसहयोगिभिः सह परामर्शं करिष्यति।
युक्रेनदेशस्य केचन वरिष्ठाः अधिकारिणः सौदानां सम्भावनायाः विषये संशयिताः इति कथ्यते। केचन जनाः मन्यन्ते यत् सफलतायाः सम्भावना केवलं २०% वा न्यूना वा भवति, कुर्स्क-प्रान्तस्य आक्रमणं न भवति चेदपि वार्तायां सफलतायाः सम्भावना अधिका नास्ति
रूसीराज्यस्य ड्यूमा-अन्तर्राष्ट्रीय-कार्यसमितेः प्रथमः उपाध्यक्षः झुरोवा इत्यनेन उक्तं यत् युक्रेन-देशेन प्रारम्भे वार्ता-करणस्य इच्छा दर्शिता, परन्तु एषः केवलं रूस-देशस्य लकवाग्रस्तीकरणस्य उपायः एव भवितुम् अर्हति रूसस्य विदेशमन्त्रालयस्य राजदूतः असाधारणः रोडिओन् मिरोश्निकः अवदत् यत् कुर्स्क्-दिशि युक्रेनस्य कार्याणि शान्तिवार्तालापप्रक्रियायां दीर्घकालं यावत् विलम्बं करिष्यन्ति।
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक वैश्विक नेटवर्क (झांग जिओया) सीसीटीवी न्यूज (रिपोर्टर यू पेंग), इत्यादि।
सम्पादक गुओ झुआंग मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया